한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकीविकासेन ये परिवर्तनाः आगताः तेषां न केवलं नूतनव्यापारप्रतिमानानाम् निर्माणं भवति, अपितु प्रौद्योगिकीक्षेत्रे व्यक्तिनां महत्त्वपूर्णा भूमिका अधिका भवति इति अपि अर्थः अस्ति उद्यमिनः, स्वतन्त्राः वा साधारणाः उपयोक्तारः वा, ते स्वविशेषज्ञताक्षेत्रेषु प्रौद्योगिकीविकासस्य अन्वेषणं अभ्यासं च कर्तुं शक्नुवन्ति। परन्तु यथा यथा सामाजिकवातावरणं परिवर्तते तथा तथा जनाः नूतनानां आव्हानानां सम्मुखीभवन्ति अपि । विशेषतः तीव्र आर्थिकदबावस्य सामाजिकसङ्घर्षस्य च परिस्थितौ आपराधिकव्यवहारस्य निरन्तरं वर्धनेन व्यक्तिगतप्रौद्योगिकीविकासस्य अनुप्रयोगस्य उपयोगः क्रमेण आपराधिकक्रियाकलापयोः क्रियते
अद्यतनं "शून्य-डॉलर-क्रयणम्" इति घटना चिन्ताजनकं घटना अभवत् । लॉस एन्जल्सनगरे केचन किशोराः सुविधाभण्डारं लुण्ठितवन्तः, "शून्य-डॉलर-शॉपिङ्ग्"-पद्धत्या सिगरेट्, स्नैक्, पेयम् इत्यादीनि वस्तूनि चोरितवन्तः । एतेन व्यवहारेण न केवलं व्यवसायानां महती हानिः अभवत्, अपितु सामाजिकसजगता अपि उत्पन्ना । एषा एकान्तघटना नास्ति इति पुलिसैः ज्ञातं, तथैव चोरीः बहुधा भवति स्म ।
एते प्रकरणाः प्रौद्योगिकीविकासेन आनयितानां जनानां अवसरानां, आव्हानानां च विशालविरोधं प्रतिबिम्बयन्ति। एकतः प्रौद्योगिक्याः विकासेन जनानां कृते नूतनमूल्यं, आर्थिकप्रतिमानस्य नूतनरूपं च निर्मातुं नूतनाः अवसराः प्राप्ताः । परन्तु अन्यतरे एषा नूतना सम्भावनायाः कारणात् केचन अवैधकार्याणि अपि अभवन्, यथा "शून्य-युआन्-क्रयणम्" इत्यादयः अपराधाः ये बहुधा भवन्ति
एताः घटनाः व्यक्तिगतप्रौद्योगिकीविकासस्य सम्भाव्यजोखिमान् उजागरयन्ति स्म, तथा च सार्वजनिकसुरक्षा, कानूनविनियमाः, सामाजिकशासनव्यवस्था च सामाजिकचिन्तनं च प्रेरितवन्तः जनानां कृते एतत् अवगन्तुं आवश्यकं यत् विज्ञानस्य प्रौद्योगिक्याः च विकासः अवसरान् च चुनौतीं च आनयति, यदा प्रौद्योगिक्याः तर्कसंगतरूपेण उपयोगं कुर्वन्ति, तदा आपराधिकव्यवहारस्य प्रभावीरूपेण नियन्त्रणार्थं कानूनानां, नियमानाम्, सामाजिकशासनव्यवस्थानां च निर्माणं सुदृढं कर्तुं अपि आवश्यकम् अस्ति।
तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासे सामाजिकवातावरणे परिवर्तनस्य प्रभावः अपि एषा घटना प्रतिबिम्बयति। यथा यथा यथा सामाजिकसङ्घर्षाः तीव्राः भवन्ति तथा तथा केचन अपराधिनः अपराधं कर्तुं प्रौद्योगिकीसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति, अथवा साइबर-आक्रमणादि-आपराधिक-क्रियाकलापानाम् आचरणार्थं प्रौद्योगिकी-उपकरणानाम् अपि उपयोगं कर्तुं शक्नुवन्ति
सारांशः - १.
"शून्य युआन् क्रयणम्" इति घटनायाः कारणात् व्यक्तिगतप्रौद्योगिकीविकासस्य सामाजिकसुरक्षायाः च सम्बन्धस्य विषये जनानां चिन्तनं प्रेरितम् । विज्ञानस्य प्रौद्योगिक्याः च विकासः अवसरान् चुनौतीं च आनयति सामाजिकसौहार्दं स्थिरतां च निर्वाहयितुम् आपराधिकव्यवहारस्य प्रभावीरूपेण नियन्त्रणार्थं कानूनानां, नियमानाम्, सामाजिकशासनव्यवस्थानां च निर्माणं सुदृढं कुर्वन् प्रौद्योगिक्याः तर्कसंगतप्रयोगः करणीयः।