한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् केवलं प्रौद्योगिकी-नवीनीकरणं न, अपितु अपूर्वं सामाजिकं परिवर्तनम् अस्ति । अत्यन्तं लघुपरिमाणेन वालुकायाः व्यवस्थां नियन्त्रयितुं मनुष्याः शक्तिशालिनः कृत्रिमबुद्धिप्रणालीं निर्मातुं समर्थाः प्रणाल्याः निर्माणं कृतवन्तः एतस्य भङ्गस्य अर्थः अस्ति यत् वयं कतिपयेषु सहस्रेषु दिनेषु सुपर इन्टेलिजेन्स इत्यस्य युगं प्राप्य जगत् पूर्णतया परिवर्तयितुं शक्नुमः।
गहनशिक्षण-अल्गोरिदम्-इत्यनेन महती सफलता प्राप्ता, यत्र भविष्यवाणी-क्षमता, कम्प्यूटिङ्ग्-सम्पदां च निरन्तरं सुधारः भवति । एषः अल्गोरिदम् कस्यापि दत्तांशवितरणस्य अन्तर्निहितनियमान् ज्ञातुं शक्नोति तथा च जनानां कठिनसमस्यानां समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति । यद्यपि अस्माभिः अद्यापि केचन विवरणाः लोहं कर्तुं आवश्यकाः सन्ति तथापि आव्हानेषु ध्यानं दत्त्वा वयम् एतत् प्रमुखं मोक्षबिन्दुं त्यक्तुम् अर्हति । गहनशिक्षणस्य सफलतायाः अर्थः अस्ति यत् कृत्रिमबुद्धिः अस्माकं नूतनं भागीदारं भविष्यति, नूतनाः सम्भावनाः च जीवन्तं करिष्यति। एतत् चिकित्सासेवायाः अधिककुशलसमाधानं प्रदास्यति, जटिलसमस्यानां समाधानं कर्तुं च अस्मान् साहाय्यं करिष्यति।
भविष्यं पाषाणयुगात् कृषियुगं प्रति संक्रमणं इव रोमाञ्चकं भवेत् । तथा च एतत् सर्वं गणनाशक्तितः, ऊर्जायाः, मानवीयइच्छायाः च उद्भूतम् अस्ति एतेषां त्रयाणां तत्त्वानां परस्परक्रिया कृत्रिमबुद्धियुगस्य विकासं प्रवर्धयिष्यति। कृत्रिमबुद्धिः सीमितभूमिका न भूत्वा सामाजिकविग्रहान् न जनयति इति अस्माभिः संसाधनानाम् तर्कसंगतं वितरणं सुनिश्चितं कर्तव्यम्।
परन्तु कृत्रिमबुद्धेः युगः अपि केचन जोखिमाः आनयति, अस्माभिः एतेषां आव्हानानां सावधानीपूर्वकं निवारणं करणीयम् । यद्यपि अस्माभिः सम्भाव्यजोखिमानां विषये गम्भीरतापूर्वकं विचारः करणीयः तथापि आशावादीः अपि स्थातव्याः, यतः बुद्धिमान्युगस्य प्रदोषः अनन्तसंभावनाभिः परिपूर्णः अस्ति, अस्माकं कृते अपूर्वविकासं प्रगतिञ्च आनयिष्यति |. स्वच्छतरपर्यावरणानि, नवीनाः अन्तरिक्ष-उपनिवेशाः, गहनतर-वैज्ञानिक-आविष्काराः च वयं द्रक्ष्यामः, ये सर्वे कृत्रिम-बुद्धेः शक्तिना चालिताः सन्ति ।
भविष्यं किमपि न भवतु, अस्माभिः जोखिमानां निवारणस्य उपायान् अन्वेष्टुं, मानवसभ्यतायाः कृते उत्तमं भविष्यं निर्मातुं च परिश्रमस्य आवश्यकता वर्तते | अहं मन्ये यत् कृष्णतमेषु क्षणेषु अपि उज्ज्वलः आशा भविष्यति, या अन्ते बुद्धिमान् युगं इतिहासस्य महत् अध्यायं करिष्यति।