लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रौद्योगिक्याः प्रकाशस्य अन्वेषणम् : व्यक्तिगतप्रौद्योगिकीविकासस्य भविष्यम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि भवान् व्यक्तिगतप्रौद्योगिक्याः विकासं कर्तुम् इच्छति तर्हि भवतः ठोससैद्धान्तिकज्ञानं व्यावहारिकक्षमता च भवितुम् अर्हति, तथा च नूतनानि प्रौद्योगिकीनि पद्धतीश्च निरन्तरं शिक्षितुं आवश्यकम्। समीचीनशिक्षणसंसाधनानाम् अन्वेषणात् आरभ्य परियोजनादिशानां अन्वेषणं यावत्, अन्ते च स्वलक्ष्याणां प्राप्तिः यावत्, एतत् सर्वं समयं परिश्रमं च आवश्यकं भवति । भवान् कोऽपि क्षेत्रं न चिनोतु, व्यक्तिगतप्रौद्योगिकीविकासः निरन्तर-अन्वेषणात् नवीनतायाः च अविभाज्यः भवति, अन्ते च स्वकीयानां कार्याणां निर्माणं करोति, समाजे च अधिका भूमिकां निर्वहति |.

संसाधनपुनःप्रयोगस्य युगः शान्ततया आगच्छति

राष्ट्रियविकाससुधारआयोगस्य मार्गदर्शनेन संसाधनपुनःप्रयोगः महत्त्वपूर्णविकासदिशा भवति । चीन बाओवु इत्यस्य स्क्रैप् इस्पातसंसाधनपुनःप्रयोगव्यापारः नूतनकेन्द्रीयउद्यमे एकीकृतः भवितुम् अर्हति, यस्य अर्थः अस्ति यत् संसाधनपुनःप्रयोगेन नूतनानां सफलतानां आरम्भः भविष्यति। सिनोपेक् अपशिष्टप्लास्टिकस्य पुनःप्रयोगस्य उत्तरदायी अस्ति, अपशिष्टवस्त्रस्य पुनःप्रयोगस्य दायित्वं च चीनसंसाधनसमूहस्य अस्ति

"द्वौ नवीनौ" कार्यस्य प्रचारार्थं राष्ट्रियविकाससुधारआयोगेन स्पष्टतया सूचितं यत् स्थायिविकासं प्राप्तुं परिपत्र अर्थव्यवस्था एव कुञ्जी अस्ति। अपशिष्टसामग्रीपुनःप्रयोगजालस्य निरन्तरसुधारस्य माध्यमेन नवीकरणीयसंसाधनप्रक्रियाकरणस्य उपयोगस्य च गुणवत्तायां अधिकं सुधारः कृतः, तथा च सम्पूर्णपुनःप्रयोगव्यवस्थायाः तन्त्रस्य च माध्यमेन संसाधनपुनःप्रयोगस्य प्रचारः कृतः

नवीनं प्रौद्योगिकी, नवीनसंभावनाः

यथा यथा प्रौद्योगिकी उन्नतिं करोति तथा तथा व्यक्तिगतप्रौद्योगिकीविकासः नूतनान् अवसरान् प्रवर्तयिष्यति। कृत्रिमबुद्धिः, ब्लॉकचेन्, आभासीयवास्तविकता इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां कृते जनानां कृते अधिकानि संभावनानि आनयिष्यन्ति। एतेषां क्षेत्राणां अन्वेषणाय निरन्तरं शिक्षणं अभ्यासं च आवश्यकं भवति, तथा च स्वस्य कार्याणि निर्माय सामाजिकविकासे प्रयोक्तुं निरन्तरं अनुभवसञ्चयः आवश्यकाः भवन्ति

अन्ततः व्यक्तिगतप्रौद्योगिकीविकासस्य लक्ष्यं स्वस्य सामर्थ्यस्य लाभं ग्रहीतुं, समाजे योगदानं दातुं, प्रौद्योगिकीशक्तिः सामाजिकप्रगतेः चालकशक्तिः भवितुम् अर्हति

2024-09-25

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता