लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चीनदेशे परमाणुशक्तिविकासस्य त्वरितता : अवसराः चुनौतीः च परस्परं सम्बद्धाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परमाणुशक्तिक्षयस्य प्रेरकशक्तिः फुकुशिमापरमाणुदुर्घटनायाः अनन्तरं परमाणुसुरक्षायाः वैश्विकप्रतिबिम्बं नवीकरणीय ऊर्जाप्रौद्योगिक्याः तीव्रविकासः च अस्ति जर्मनीदेशः सर्वप्रथमं परमाणुशक्त्या निवृत्तेः घोषणां कृतवान् अमेरिका, फ्रान्स इत्यादयः पाश्चात्त्यदेशाः अपि परमाणुशक्तियोजनानां न्यूनीकरणस्य वा परित्यागस्य वा घोषणां कृतवन्तः, पवन ऊर्जा, सौर ऊर्जा इत्यादिषु नवीकरणीय ऊर्जाक्षेत्रेषु स्वप्रयत्नाः केन्द्रीकृताः सन्ति

परन्तु परमाणुशक्तेः निवृत्तिः व्ययस्य विना न आगच्छति । जर्मनी इत्यादिषु देशेषु विद्युत्-अभावः, कार्बन-उत्सर्जनस्य वर्धनं, विद्युत्-मूल्यानां वर्धनं च इत्यादीनां बहुविध-चुनौत्यस्य सामना कर्तुं आवश्यकता वर्तते, येन ऊर्जा-परिवर्तने तेषां दृढनिश्चयस्य क्षमतायाश्च घोर-परीक्षा भवति इति निःसंदेहम् |. तेषां भविष्यस्य ऊर्जासुरक्षायाः, स्थायिविकासस्य च आधारं स्थापयितुं नूतनानि ऊर्जासमाधानं अन्वेष्टव्यम्।

चीनदेशः परमाणुशक्तिविकासस्य स्वर्णयुगे अस्ति । विश्वस्य बृहत्तमः ऊर्जाग्राहकः कार्बन-उत्सर्जकः च इति नाम्ना चीनदेशः "कार्बन-शिखरं" "कार्बन-तटस्थता" इति लक्ष्याणि प्राप्तुं तात्कालिकतां सम्यक् जानाति, परमाणुशक्तिः च स्वस्य ऊर्जासंरचनायाः परिवर्तनार्थं महत्त्वपूर्णं साधनं जातम्

सर्वप्रथमं परमाणुशक्तेः स्वच्छता, स्थिरता, कार्यक्षमता च इति स्पष्टलक्षणं भवति । परमाणुविद्युत्संस्थानानां निर्माणं पारम्परिककोयला-आधारितविद्युत्संस्थानानां स्थाने भवितुं शक्नोति, येन कार्बन-उत्सर्जनस्य महत्त्वपूर्णं न्यूनीकरणं भवति, चीनस्य हरित-निम्न-कार्बन-विकासाय महत्त्वपूर्णं समर्थनं च प्राप्यते कोटिकिलोवाट्-भारयुक्तः परमाणुविद्युत्संस्थानः प्रतिवर्षं अङ्गारदहनस्य बृहत् परिमाणं न्यूनीकर्तुं शक्नोति, कार्बनडाय-आक्साइड्-उत्सर्जनं च न्यूनीकर्तुं शक्नोति, यत् चीनस्य हरित-निम्न-कार्बन-विकासस्य प्रवर्धनार्थं अप्रमेय-मूल्यं भवति

अपरपक्षे परमाणुशक्तेः सुरक्षायाः विषये अपि बहु ध्यानं आकृष्टम् अस्ति । चीनसर्वकारः परमाणुसुरक्षानिरीक्षणव्यवस्थायाः निर्माणं सुदृढं करोति तथा च परमाणुशक्तिसुरक्षाप्रौद्योगिक्याः अनुसन्धानविकासं, अनुप्रयोगं च सक्रियरूपेण प्रवर्धयति। तस्मिन् एव काले चीनस्य परमाणुशक्तिविकासस्य प्रगतेः कृते अन्तर्राष्ट्रीयसमुदायः अपि महत् महत्त्वं ददाति, चीनस्य परमाणुशक्तिप्रौद्योगिक्याः विकासाय नूतनं मञ्चं अवसरं च प्रदाति।

परन्तु परमाणुशक्तिविकासे अपि केचन आव्हानाः सन्ति । सर्वप्रथमं परमाणुशक्तिपरियोजनानां व्ययः तुल्यकालिकरूपेण अधिकः भवति, यस्मात् सर्वकारस्य उद्यमानाञ्च सहभागिता, अधिकसम्पदां निवेशः च आवश्यकः भवति द्वितीयं, परमाणुसुरक्षादुर्घटनानां जोखिमस्य अपि सावधानीपूर्वकं चिकित्सा करणीयम् । अन्ततः चीनदेशे परमाणुशक्तेः विकासाय दीर्घकालीनं स्थिरं च विकासं प्राप्तुं सर्वकारस्य, उद्यमानाम्, समाजस्य सर्वेषां पक्षानां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति

सर्वं सर्वं चीनदेशे परमाणुशक्तेः विकासः महत्त्वपूर्णपदे अस्ति । अवसराः चुनौतयः च परस्परं सम्बद्धाः सन्ति, येन परमाणुशक्तिः तीव्रविकासः प्रवर्धितः भवति तथा च चीनस्य ऊर्जासंरचनापरिवर्तनस्य कार्बनतटस्थतालक्ष्याणां च दृढसमर्थनं भवति। चीनसर्वकारः परमाणुशक्तिप्रौद्योगिक्याः अनुसन्धानं, विकासं, अनुप्रयोगं च वर्धयिष्यति तथा च चीनस्य हरित-कम्-कार्बन-विकास-लक्ष्याणि प्राप्तुं नूतनानां विकास-दिशानां सक्रियरूपेण अन्वेषणं करिष्यति |.

2024-09-25

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता