한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जर्मनीदेशस्य आर्थिकभ्रमः कोऽपि दुर्घटना नास्ति। अनेके विद्वांसः विशेषज्ञाः च सूचितवन्तः यत् जर्मनीदेशे दुर्बलमूलसंरचना, नूतनप्रौद्योगिकीषु अपर्याप्तनिवेशः, जटिलनौकरशाहीप्रक्रिया च इत्यादीनां समस्यानां श्रृङ्खला अस्ति एताः समस्याः मिलित्वा जर्मनीदेशस्य आर्थिकविकासस्य "अटङ्कं" भवन्ति ।
सांख्यिकीयदृष्ट्या जर्मनी-अर्थव्यवस्थायाः भ्रमः दत्तांशस्य अभावे अपि प्रतिबिम्बितः अस्ति । वैश्विकसांख्यिकीयक्षेत्रे एकं मानदण्डरूपेण जर्मनसङ्घीयसांख्यिकीयकार्यालयेन एकदा जनसामान्यं प्रति सटीकं विश्वसनीयं च आँकडासमर्थनं प्रदत्तम् तथापि अन्तिमेषु सप्ताहेषु प्रमुखानां आर्थिकसूचकानाम् एकां श्रृङ्खलां विमोचनं स्थगितम् अस्ति, येन भविष्यस्य आर्थिकविषये जनानां निर्णयाः अभवन् सम्भावनाः अधिकानि अनिश्चितानि। एतेन जर्मनीदेशस्य आर्थिकविकासः भ्रमस्य मध्ये निःसंदेहं निमग्नः अभवत्, भविष्यस्य विषये जनानां अपेक्षाः अपि कृशाः अभवन् ।
एताः समस्याः न केवलं जर्मनीदेशस्य आर्थिकविकासं प्रभावितयन्ति, अपितु जर्मनसमाजस्य उपरि अपि प्रभावं कुर्वन्ति यस्य अवहेलना कर्तुं न शक्यते । जर्मनी-अर्थव्यवस्थायाः समृद्धसमयं बहवः जनाः स्मर्यन्ते किन्तु अधुना जीवनं कार्यं च चुनौतीपूर्णं मन्यन्ते । ते भविष्यं द्रष्टुं शक्नुवन्ति इति इच्छन्ति, परन्तु भविष्यं अज्ञातैः पूर्णं भविष्यति इति चिन्ता अपि वर्तते ।
तस्मिन् एव काले जर्मनीदेशस्य आर्थिकविकासस्य भविष्यस्य विषये अनेके विशेषज्ञाः विद्वांसः च भिन्नानि मताः अपि प्रस्तौति । केचन विशेषज्ञाः मन्यन्ते यत् जर्मनी-अर्थव्यवस्था महतीनां आव्हानानां सम्मुखीभवति, एतेषां आव्हानानां निवारणाय अधिकसक्रिय-उपायानां आवश्यकता वर्तते । यथा, जर्मनीदेशस्य आर्थिकविकासः प्रभावीरूपेण प्रवर्तयितुं शक्यते यत् आधारभूतसंरचनायाः निवेशः, नूतनानां प्रौद्योगिकीनां विकासं प्रोत्साहयितुं, नौकरशाहीप्रक्रियासु सुधारं च कर्तुं शक्यते
एतस्याः दुविधायाः सम्मुखे जर्मनी-जनानाम्, सर्वकारस्य च आर्थिकविकासस्य प्रवर्धनार्थं नूतनाः दिशाः, नूतनाः पद्धतयः च अन्वेष्टव्याः । तेषां नूतनं "मिशनं" अन्विष्य तत् प्राप्तुं प्रयत्नः करणीयः। अस्य अपि अर्थः अस्ति यत् प्रोग्रामर्-जनाः अधिकानि आव्हानानि सम्मुखीभवन्ति तथा च नूतनानि विकासकार्यं अन्विष्यमाणाः अधिकाः अवसराः अपि भवितुम् अर्हन्ति ।