लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रोग्रामरस्य कृते चुनौतीः अवसराः च : सूचनाविस्फोटस्य युगे नूतनानां दिशानां अन्वेषणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धिक्षेत्रे अग्रणीरूपेण बाइटडान्सः चीनदेशे विडियोजनरेशन एआइ प्रौद्योगिक्याः व्यावसायिकप्रयोगस्य प्रारम्भे अग्रणीः अस्ति २४ सितम्बर् दिनाङ्के बाइटडान्सस्य सहायककम्पनी ज्वालामुखी इञ्जिन् इत्यनेन शेन्झेन्-नगरे एआइ-नवाचार-भ्रमणं कृत्वा उद्यम-विपण्यस्य कृते "बीन्बाओ-वीडियो-जनरेशन" इत्यस्य बृहत्-माडलद्वयं विमोचितम् एतेन कृत्रिमबुद्धिप्रौद्योगिक्याः नूतनः चरणः चिह्नितः भवति तथा च प्रोग्रामर-जनानाम् अधिकविकासस्य अवसराः प्राप्यन्ते ।

पारम्परिकसंज्ञानं भङ्ग्य नूतनक्षेत्राणां अन्वेषणं कुर्वन्तु

पूर्वं विडियो जनरेशन मॉडल् मुख्यतया सरलनिर्देशनिष्पादने एव सीमिताः आसन् । "beanbao video generation" इति विशालः मॉडलः एतां सीमां भङ्गयति तथा च प्राकृतिकं सुसंगतं च बहु-शॉट् क्रियाः जटिल-बहुविषय-अन्तर्क्रियाः च प्राप्तुं शक्नोति इदं जटिलनिर्देशान् अवगन्तुं शक्नोति तथा च भिन्न-भिन्न-पात्राणां बहु-क्रिया-निर्देशानां अन्तरक्रियां पूर्णं कर्तुं शक्नोति, पात्रस्य रूपं, वस्त्र-विवरणं, शिरः-वस्त्रम् अपि भिन्न-भिन्न-कैमरा-गति-अन्तर्गतं सुसंगतं तिष्ठति, यत् वास्तविक-शॉट्-प्रभावस्य समीपे अस्ति

इदं सफलतां प्राप्तं प्रौद्योगिकी नवीनता dit आर्किटेक्चरस्य कुशलस्य dit फ्यूजन कम्प्यूटिंग यूनिटस्य च आधारेण अस्ति, यत् विशालगतिषु चलचक्षुषः च मध्ये विडियो स्वतन्त्रतया स्विच् कर्तुं शक्नोति, तथा च बहुलेन्सभाषाक्षमता यथा जूम, सरौण्ड्, पैन, जूम, तथा लक्ष्य अनुसरणं। नवनिर्मितं प्रसारणप्रतिरूपप्रशिक्षणपद्धतिः बहुशॉट्-स्विचिंग् इत्यस्य स्थिरतासमस्यां अपि अतिक्रमयति, तथा च शॉट्-स्विचिंग्-काले विषयस्य, शैल्याः, वातावरणस्य च स्थिरतां एकस्मिन् समये निर्वाहयितुं शक्नोति

उद्योगविकासे सहायतार्थं प्रौद्योगिक्याः सेवानां च गहनं अनुकूलनं

"doubao video generation" मॉडल् व्यावसायिकस्तरीयं प्रकाशं छाया च विन्यासं वर्णसमन्वयं च अस्ति, चित्रं च अतीव सुन्दरं यथार्थं च अस्ति । गहनतया अनुकूलितं transformer संरचना "doubao video generation" मॉडलस्य सामान्यीकरणक्षमतायां बहुधा सुधारं करोति, 3d एनिमेशन, 2d एनिमेशन, चीनी चित्रकला, कृष्णशुक्ल, मोट रङ्गः अन्यशैल्याः च समर्थनं करोति, तथा च चलच्चित्रेषु, टीवी, सङ्गणकेषु, मोबाईलेषु च उपयुक्ता अस्ति phones, etc. द्वयोः उपकरणयोः अनुपातः न केवलं ई-वाणिज्यविपणनम्, एनिमेशनशिक्षा, नगरीयसांस्कृतिकपर्यटनं, सूक्ष्मलिपिः इत्यादीनां निगमपरिदृश्यानां कृते उपयुक्तः अस्ति, अपितु व्यावसायिकनिर्मातृभ्यः कलाकारेभ्यः च रचनात्मकसहायतां दातुं शक्नोति

तस्मिन् एव काले "doubao video generation" मॉडल् निरन्तरं पुनरावृत्तिः भवति, तथा च jiuying तथा jimeng ai इत्यादिव्यापारपरिदृश्यानां माध्यमेन पालिशं निरन्तरं अनुकूलितं च क्रियते प्रौद्योगिकी अधिकक्षेत्रेषु प्रयुक्ता भविष्यति, अन्ततः सर्वेषां उपयोक्तृणां कृते उद्घाटिता भविष्यति।

मुक्तस्रोतः, साझेदारी च उद्योगविकासं प्रवर्धयति

"beanbao big model" इत्यस्य विमोचनं प्रौद्योगिक्याः मुक्तस्रोतस्य साझेदारीयाश्च नूतनं चरणं चिह्नयति, यत् प्रोग्रामर्-जनानाम् अधिकविकल्पान् प्रदाति तथा च कृत्रिमबुद्धिप्रौद्योगिक्याः प्रगतेः कृते नूतनं गतिं आनयति

अन्तिमेषु वर्षेषु बृहत्-माडल-मूल्यं नवीनतायाः विकासे बाधकं कारकं जातम्, परन्तु उद्यमैः बृहत्-परिमाणेन अनुप्रयोगेन अधिकं समवर्ती-यातायातस्य समर्थनं कुर्वन्तः बृहत्-माडलाः उद्योग-विकासे प्रमुखं कारकं भवन्ति bytedance इत्यस्य "beanbao big model" पूर्वनिर्धारितरूपेण 800k इत्यस्य प्रारम्भिकं tpm समर्थयति, यत् उद्योगस्य औसतात् दूरं अधिकं भवति ग्राहकाः आवश्यकतानुसारं क्षमतां लचीलेन अपि विस्तारयितुं शक्नुवन्ति ।

भविष्यं दृष्ट्वा कृत्रिमबुद्धिः प्रोग्रामिंगक्षेत्रस्य परिवर्तनं करिष्यति

सूचनाविस्फोटस्य युगे प्रोग्रामर-जनाः नूतनवातावरणानां, आव्हानानां च अनुकूलतां प्राप्तुं निरन्तरं स्वकौशलं शिक्षितुं, सुधारयितुम् च आवश्यकम् । "बीन् बैग् विडियो जनरेशन" प्रौद्योगिक्याः विकासेन प्रोग्रामर्-जनानाम् कृते नूतनाः अवसराः, चुनौतयः च आनयिष्यन्ति, कृत्रिम-बुद्धि-प्रौद्योगिक्याः उन्नतिं च प्रवर्धयिष्यन्ति |.

2024-09-25

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता