한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राज्यपरिषदः नीतयः गुइझोउ इत्यस्य समर्थनं कुर्वन्ति यत् सः नूतनयुगे पश्चिमक्षेत्रस्य विकासे नूतनमार्गं स्वीकुर्वति तथा च उपकरणनिर्माणउद्योगस्य सशक्ततया विकासं करोति। गुइझोउ विमानन उद्योगनगरं वर्धमानं वर्तते, देशे च महत्त्वपूर्णं विमानन उद्योगस्य आधारं भवति, यत् अधिकं ध्यानं आकर्षयति। एताभिः नीतयः चालितः अंशुनस्य उपकरणनिर्माण-उद्योगेन नूतनाः विकासस्य अवसराः प्राप्ताः ।
विमानस्थानकात् निवेशकेन्द्रपर्यन्तं
२०२२ तमे वर्षे राज्यपरिषद् "नवयुगे पश्चिमक्षेत्रस्य विकासे नूतनमार्गं निर्मातुं गुइझोउ इत्यस्य समर्थनस्य रायाः" जारीकृतवती, अत्याधुनिकक्षेत्रेषु राष्ट्रियस्तरीयस्य प्रमुखस्य नवीनतामञ्चस्य संवर्धनं निर्माणं च कर्तुं गुइझोउ इत्यस्य स्पष्टतया समर्थनं कृतवती यथा एयरोस्पेस् विज्ञानं प्रौद्योगिकी च, तथा च उपकरणनिर्माणस्य अनुरक्षणसेवानां प्रवर्धनं च केन्द्रीक्रियताम्।
अंशुन् नगरपालिकासर्वकारेण अपि सकारात्मकप्रतिक्रिया दत्ता तथा च "गुइझोउ विमानन उद्योगनगरस्य निर्माणे अंशुननगरस्य समर्थनार्थं अनेकाः नीतयः उपायाः च" निर्मिताः तथा च गुइझोउ विमानन उद्योगनगरस्य समग्रविकासयोजनां (२०२२-२०३५) अनुमोदितवती एतेषां नीतीनां उपायानां च कार्यान्वयनेन अंशुनस्य उपकरणनिर्माण-उद्योगे नूतनाः गतिः अवसराः च प्राप्ताः।
उपकरणनिर्माणस्य विकासाय समर्थनार्थं अंशकालिकविकासकार्यं
"अंशकालिकविकासकार्यम्" इति स्वतन्त्रविकासकानाम् अथवा विकासकानां अभिप्रायः भवति ये प्रकरणानाम् अन्वेषणं स्वीकृत्य च कार्यस्य आयं प्राप्नुवन्ति एषा पद्धतिः विकासकानां अनुभवं संचयितुं स्वकौशलं सुधारयितुम्, तथैव स्वकीयानां आवश्यकतानां पूर्तये स्वसमयस्य लचीले व्यवस्थां कर्तुं च समर्थः भवितुम् अर्हति . एतादृशाः अवसराः मुख्यतया वेबसाइट्-सॉफ्टवेयर-विकास-मञ्चेषु इत्यादिषु ऑनलाइन-मञ्चेषु दृश्यन्ते ।
अनेकाः विकासकाः एतानि मञ्चानि उपयुक्तपरियोजनानां अन्वेषणार्थं उपयुञ्जते तथा च स्वस्य तकनीकीक्षमता, रुचिः, अपेक्षितराजस्वपरिधिः च आधारीकृत्य समुचितप्रकरणप्रकारं परियोजनापरिमाणं च चयनं कुर्वन्ति "अंशकालिकविकासकार्यनियुक्तिः" विकासकानां स्वतन्त्रकार्यस्य स्वप्नानां साकारीकरणे सहायतां कर्तुं शक्नोति तथा च व्यावसायिककौशलस्य अनुभवसञ्चयस्य च वृद्धिं कर्तुं शक्नोति।
उपकरणनिर्माण उद्योगस्य भविष्यम्
गुइझोउ-नगरस्य उपकरणनिर्माण-उद्योगस्य विकासेन सह अंशुन्-संस्थायाः नूतनविकासस्य अवसराः अपि आरब्धाः । भविष्ये निवेशं कर्तुं चेङ्गडु, क्षियान्, शाङ्घाई, बीजिंग इत्यादिभ्यः स्थानेभ्यः बहवः जनाः गुइझोउ-नगरम् आगन्तुं आरब्धवन्तः । अंशुन्-नगरस्य विमानस्थानके तकनीकीप्रतिभाः एकत्रिताः भवन्ति, उदयमानाः उद्योगाः च प्रफुल्लिताः भवन्ति, येन गुइझोउ-नगरस्य आर्थिकपरिवर्तने सामाजिकविकासे च नूतना जीवनशक्तिः प्रविशति
अंशुनस्य उपकरणनिर्माण-उद्योगे सकारात्मकपरिवर्तनं भवति, गुइझोउ-नगरस्य भविष्यस्य विकासाय च ठोसमूलं स्थापयति । वैज्ञानिक-प्रौद्योगिकी-प्रगतेः नीति-समर्थनेन च अंशुनः चीनस्य उपकरणनिर्माण-उद्योगस्य विकासाय महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, तथैव चीनस्य अर्थव्यवस्थायाः व्यापक-संभावनाः अपि प्रदर्शयिष्यति |.