한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यम्" इति सन्दर्भरूपं, यत् अंशकालिककार्यद्वारा सॉफ्टवेयरविकासपरियोजनानि प्राप्तुं अवसरं निर्दिशति । एषा पद्धतिः प्रायः तेषु परिदृश्येषु कार्यं करोति यत्र माङ्गलिका अधिका भवति, स्पर्धा तीव्रा भवति, प्रतिभा द्रुतगत्या प्रवाहिता भवति, संसाधनाः च प्रचुराः भवन्ति, तथा च भिन्न-भिन्न-परियोजना-आवश्यकतानां लचीलेन प्रतिक्रियां दातुं आवश्यकम् अस्ति
विकासकानां कृते लचीलाः आरामदायकः च मार्गः
अंशकालिकविकासः तेषां विकासकानां कृते उत्तमः विकल्पः अस्ति ये अधिकं लचीलतां विकल्पान् च इच्छन्ति। ते स्वस्य समयसूचनायाः कौशलस्तरस्य च आधारेण उपयुक्तानि कार्याणि चयनं कर्तुं शक्नुवन्ति, भिन्नविकासवातावरणात् प्रौद्योगिकीभ्यः च शिक्षितुं शक्नुवन्ति, स्वकौशलस्य अनुभवस्य च निरन्तरं सुधारं कर्तुं शक्नुवन्ति। एषः उपायः विकासकान् आयस्य स्थिरं स्रोतः अपि प्रदाति, तथैव व्यक्तिगतकौशलस्य विकासस्य अनुभवस्य च अवसरं ददाति ।
अंशकालिकविकासकार्यस्य लाभाः
- लोचनीय: भवतः रुचिकरं परियोजनां चिनुत तथा च भवतः समयसूचनायाः कौशलस्तरस्य च अनुकूलं कार्यं चिनुत।
- अध्ययनम्: विभिन्नपरियोजनानां विकासवातावरणानां प्रौद्योगिकीनां च सम्पर्कं कुर्वन्तु तथा च निरन्तरं स्वकौशलं अनुभवं च सुधारयन्तु।
- आय: न केवलं भवन्तः स्थिरं आयं अर्जयितुं शक्नुवन्ति, अपितु व्यक्तिगतकौशलस्य विकासाय अनुभवसञ्चयार्थं च स्वस्य अवकाशसमयस्य उपयोगं कर्तुं शक्नुवन्ति ।
अंशकालिकविकासकार्यं ग्रहीतुं चुनौतीः
ज्ञातव्यं यत् अंशकालिकविकासकार्य्ये भवतः कतिपयानि सॉफ्टवेयरविकासकौशलं अनुभवश्च भवितुमर्हति, तथा च ग्राहकैः सह प्रभावीरूपेण संवादं कर्तुं समर्थाः भवेयुः ।
निगमन
"अंशकालिकविकासकार्यम्" लचीलापनं विकासं च युक्तः विकल्पः अस्ति, यत् विकासकान् अधिकान् अवसरान् विकल्पान् च प्रदाति । अंशकालिकविकासकार्यं चयनं कुर्वन् भवद्भिः स्वस्य स्थितिः लक्ष्याणि च आधारीकृत्य उचितयोजना निर्मातव्या, अवसरान् उत्तमरीत्या ग्रहीतुं च निरन्तरं शिक्षितुं, स्वस्य उन्नतिं च कर्तुं आवश्यकम्