한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु अंशकालिकविकासकार्य्ये अपि बहवः आव्हानाः सन्ति । सर्वप्रथमं भवद्भिः परियोजनानि सावधानीपूर्वकं चयनं कर्तव्यं यत् भवतः स्वहितस्य हानिः न भवति इति सुनिश्चितं भवति तथा च न्यूनवेतनयुक्ते अनियमितकार्यवातावरणे पतनं न भवति। द्वितीयं, ग्राहकैः सह संवादं कर्तुं वार्तालापं कर्तुं च अन्ततः परियोजनायाः वितरणं पूर्णं कर्तुं च भवतः कतिपयानि विपणनक्षमतानि आवश्यकानि सन्ति।
अंशकालिकविकासकार्यस्य लाभहानिः अधिकतया अवगन्तुं अस्माभिः बहुविधदृष्ट्या तस्य विश्लेषणं करणीयम् अस्ति :
अंशकालिकविकासकार्यस्य लाभाः : १.
- उच्चलचीलता : १. विकासकाः कम्पनीयाः परवाहं न कृत्वा तेषां अनुकूलं परियोजनाप्रकारं समयकालं च चिन्वितुं शक्नुवन्ति ।
- स्वकौशलस्तरं सुधारयन्तु : १. वास्तविक परियोजना अभ्यासस्य माध्यमेन भवान् निरन्तरं शिक्षितुं अनुभवं च संचयितुं शक्नोति तथा च स्वस्य तकनीकीक्षमतासु सुधारं कर्तुं शक्नोति।
- व्यावसायिकमार्गाणां विस्तारं कुर्वन्तु : १. विकासकाः स्वस्य करियर-अवकाशान् विस्तारयितुं भिन्न-भिन्न-मञ्चान् ग्राहक-समूहान् च प्रयतितुं शक्नुवन्ति ।
अंशकालिकविकासकार्यं ग्रहीतुं चुनौतीः : १.
- विपण्यस्पर्धा प्रचण्डा अस्ति : १. अनेकाः विकासकाः सीमितपरियोजनानां कृते स्पर्धां कुर्वन्ति, येन दबावः अनिश्चितताः च सृज्यन्ते ।
- उच्च परियोजना गुणवत्ता आवश्यकताः : १. उत्तमसमीक्षां प्राप्तुं विकासकाः स्वपरियोजनानां गुणवत्तां कार्यक्षमतां च सुनिश्चितं कर्तुं प्रवृत्ताः सन्ति ।
- नियमाः विनियमाः च जटिलाः सन्ति- १. अनुबन्धविवादस्य कारणेन हानिः न भवेत् इति भवद्भिः प्रासंगिककायदानानि विनियमाः च अवगन्तुं आवश्यकम्।
सर्वेषु सर्वेषु अंशकालिकविकासकार्यं चुनौतीभिः अवसरैः च परिपूर्णः करियरमार्गः अस्ति अस्मिन् विकासकानां कृते कतिपयानि विपणनक्षमतानि शिक्षणक्षमता च आवश्यकानि सन्ति तत्सहकालं तेषां परियोजनानां सावधानीपूर्वकं चयनं करणीयम्, स्वहितस्य हानिः न भवति इति सुनिश्चितं करणीयम् भयंकरस्पर्धायुक्ते विपण्ये स्पर्धां कर्तुं सफलतां प्राप्तुं।