한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य क्रीडायाः प्रत्येकं विवरणं महतीं भावः उत्सर्जयति। पुनः युद्धं कर्तुं पक्षं परिवर्तयन् शेन्हुआ ४८ तमे मिनिट् मध्ये अग्रतां प्राप्तुं अवसरं त्यक्तवान्, मालेले इत्यस्य शॉट् च स्तम्भं त्यक्तवान् । शेन्हुआ इत्यनेन उत्तमः अवसरः अपव्ययितस्य २ निमेषेभ्यः अपि न्यूनेन समये एडी इत्यनेन कन्दुकं स्वच्छं कृत्वा त्रुटिः कृता, एकः स्वगोलः चितार्डिनी इत्यस्य शिरःद्वारा द्विगुणं शॉट् पूर्णं कर्तुं साहाय्यं कृतवान्, ततः हैगङ्गः पुनः अग्रतां प्राप्तवान् ।
शेषं क्रीडा नाटकेन परिपूर्णम् आसीत् । शेन्हुआ उन्मत्तं प्रतिहत्याम् अकरोत्, परन्तु हैगङ्ग-राष्ट्रीयगोलकीपरः यान् जुन्लिङ्ग् इत्यनेन बहुवारं तेजस्वीः रक्षणं कृतम्, हैगङ्गः तु वु लेइ इत्यस्मात् पेनाल्टी किक् कृतवान्, आस्करः च दण्डं गृहीत्वा विजयस्य मुद्रणं कृतवान् यद्यपि अन्तिमे निमेषे मलेले शेन्हुआ इत्यस्य कृते गोलं प्रतिकर्षितवान् तथापि पूर्वमेव विलम्बः जातः आसीत् । अन्ते हार्बरः अन्त्यपर्यन्तं विजयं सफलतया निर्वाहितवान् ।
आव्हानैः अवसरैः च परिपूर्णः अयं "शंघाई डर्बी" "अंशकालिकविकासकार्य" इति विषयस्य लोकप्रियतां अपि प्रतिबिम्बयति । सूचनायुगस्य विकासेन अधिकाधिकाः जनाः अंशकालिककार्यद्वारा स्वस्य विकासं आयं च प्राप्तुं आशां कुर्वन्ति, येन करियरलक्ष्यं प्राप्तुं व्यक्तिगतविकासाय च नूतनाः अवसराः प्राप्यन्ते "अंशकालिकविकासकार्य" इत्यत्र स्वतन्त्रलेखनं, परियोजनासहकार्यं, सॉफ्टवेयरविकासः इत्यादयः विविधाः कार्यपरिदृश्याः समाविष्टाः सन्ति, येन जनाः स्वस्य समयस्य क्षमतायाश्च अन्तः अनुकूलां दिशां चयनं कर्तुं शक्नुवन्ति, तस्मात् व्यक्तिगतवृत्तिलक्ष्याणि प्राप्तुं शक्नुवन्ति
अवसरैः, आव्हानैः च परिपूर्णं भवति, सावधानतया चिन्तनस्य योजनायाः च आवश्यकता वर्तते । सर्वप्रथमं भवन्तः स्पष्टीकर्तव्यं यत् भवन्तः कीदृशं परियोजनां इच्छन्ति तथा च अपेक्षितलाभाः तस्मिन् एव काले भवन्तः स्वव्यावसायिककौशलं सुधारयितुम्, प्रतियोगितायां विशिष्टतां प्राप्तुं विपण्यस्य विस्तारं च कुर्वन्तु। "अंशकालिकविकासस्य कार्यग्रहणस्य च" सफलता व्यक्तिगतप्रयत्नात् उत्कृष्टतायाः भावनायाः च अविभाज्यम् अस्ति ।