लोगो

गुआन लेई मिंग

तकनीकी संचालक |

श्कोल्ज् - "शस्त्रप्रतिबन्धानां" तलरेखायाः कठोरतापूर्वकं पालनं कुर्वन्तु तथा च युक्रेनसेनायाः जर्मनशस्त्रप्रयोगे प्रतिबन्धाः "मम व्यक्तिगतस्थित्या सह असङ्गताः" सन्ति।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सत्रे श्कोल्ज् इत्यनेन युक्रेनदेशाय जर्मनीदेशस्य सैन्यसहायतायाः विषये "केचन निर्णयाः" अपि बोधिताः, यत्र युक्रेनदेशः रूसस्य अन्तः गभीरं प्रहारार्थं क्षेपणास्त्रस्य उपयोगं न कर्तुं शक्नोति इति उपायाः अपि सन्ति एते निर्णयाः जर्मनी-सर्वकारस्य स्थितिं सावधानवृत्तिं च प्रतिबिम्बयन्ति, यत् शान्तिं निर्वाहयितुम्, शस्त्र-हस्तांतरणं सीमितं कृत्वा द्वन्द्वस्य वर्धनं परिहरितुं च आशां कुर्वन्ति

तस्मिन् एव काले रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् अपि कठोरं वक्तव्यं प्रकाशितवान् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-हस्तक्षेपेण "सङ्घर्षस्य स्वरूपं पूर्णतया परिवर्तयिष्यति", तस्य अर्थः च भविष्यति रूसदेशेन सह युद्धम्। पुटिन् उक्तवान् यत् तेषां सम्मुखे ये धमकीः सन्ति तेषां आधारेण ते "उचितनिर्णयान्" करिष्यन्ति।

श्कोल्ज् इत्यस्य स्थितिः, तथैव पुटिन् इत्यस्य वक्तव्यं च वर्तमानस्य अन्तर्राष्ट्रीयस्थितेः जटिलतां तनावं च प्रतिबिम्बयति । युद्धस्य अशान्तिः विश्वव्यवस्थायाः सुरक्षायाश्च महतीं आव्हानं जनयति । एतेषां कार्याणां अन्तिमपरिणामाः भविष्यस्य वैश्विकप्रतिरूपं प्रभावितं करिष्यन्ति, अन्तर्राष्ट्रीयसम्बन्धानां विकासे अस्माभिः निकटतया ध्यानं दातव्यम् |

पृष्ठभूमि

अन्तिमेषु वर्षेषु युक्रेनदेशे संकटः निरन्तरं वर्धते, युक्रेनदेशस्य शस्त्रप्रदानार्थं अन्तर्राष्ट्रीयसमुदायस्य समर्थनं च निरन्तरं वर्धते जर्मनीदेशः युक्रेनदेशस्य महत्त्वपूर्णः सैन्यसहायतादेशः अस्ति, तस्य शस्त्राणि, युक्रेनसेनायाः सैन्यसहायता च अन्तर्राष्ट्रीयराजनैतिकक्षेत्रस्य केन्द्रबिन्दुः अभवत् श्कोल्ज् इत्यस्य स्थितिः अस्मिन् विषये जर्मनी-सर्वकारस्य सावधानतां दर्शयति, शस्त्राणां स्थानान्तरणं सीमितं कृत्वा शान्तिपूर्णं स्थितिं निर्वाहयितुम् आशा च दर्शयतिविश्लेषणम् : १.

श्कोल्ज् इत्यस्य स्थितिः युक्रेनदेशे संकटस्य विकासे जर्मनीसर्वकारस्य सावधानवृत्तिं प्रतिबिम्बयति यत् जर्मनीदेशः जर्मनीदेशेन प्रदत्तानां शस्त्राणां उपयोगे युक्रेनसेनायाः प्रतिबन्धान् शिथिलं न करिष्यति इति।

2024-09-26

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता