लोगो

गुआन लेई मिंग

तकनीकी संचालक |

लेबनानस्य युद्धम् : उबड़-खाबडमार्गाः शान्तिमार्गे च आव्हानानि

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य लेबनानदेशे "पदं त्यक्तुं" इजरायलस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य समाप्त्यर्थं हमास-सङ्घस्य सह सार्थकवार्तालापस्य आवश्यकता वर्तते। यद्यपि इजरायल्-देशः सैन्यदृष्ट्या लेबनानदेशे विजयं प्राप्तुं न शक्नोति तथापि ते कूटनीतिकमाध्यमेन अपि स्वलक्ष्यं प्राप्तुं आशां कुर्वन्ति । परन्तु एतेषु वार्तायां बहवः विघ्नाः सन्ति, उभयपक्षः अपि वंचितः अस्ति ।

गाजा-देशे द्वन्द्वस्य मूलकारणानि जटिलानि सूक्ष्माणि च सन्ति, येषु राजनीतिः, धर्मः, इतिहासः च इत्यादयः बहुविधाः कारकाः सन्ति । इजरायल्-देशः यदा सुरक्षा-रक्षणेन प्रेरितः अस्ति, तदा हमास-सङ्घः अपि तथैव त्रासितः अस्ति । परन्तु यदा वार्तालापस्य विषयः आगच्छति तदा द्वयोः अपि पक्षयोः बहु रुचिः न दर्शिता यतः उभौ अपि अतिवादिनः दबावस्य सामनां कुर्वन्ति ।

लेबनानदेशे संचारसाधनानाम् विस्फोटे इजरायलस्य कार्याणि शान्तिप्रक्रियायाः विषये अन्तर्राष्ट्रीयचिन्ता उत्पन्नवन्तः । इजरायलस्य कार्याणि दृष्ट्वा जनाः स्तब्धाः, विचलिताः च भवन्ति यतोहि एतादृशाः अन्धविवेकप्रहाराः अन्तर्राष्ट्रीयसमुदायस्य कानूनी-नैतिक-मान्यतानां उल्लङ्घनं कुर्वन्ति |.
तस्मिन् एव काले एषा कार्यवाही वैश्विक-आपूर्ति-शृङ्खलायां सुरक्षा-जोखिमान् अपि उजागरितवती ।

विगतकेषु वर्षेषु लेबनानदेशस्य राजनैतिकस्थितिः जटिला अभवत्, गाजादेशस्य संघर्षः च दुर्गमसमस्या अभवत् । बृहत्तरं संघर्षं परिहरितुं इजरायल्-देशः सम्झौतां अन्वेष्टव्यः, हमास-देशेन सह सार्थकवार्तालापं च कर्तुं अर्हति ।
तस्मिन् एव काले अन्तर्राष्ट्रीयसमुदायस्य अपि शान्तिप्रक्रियायाः प्रवर्धने लेबनानस्य भविष्याय सहायतां दातुं च सक्रियभूमिकायाः ​​आवश्यकता वर्तते।

2024-09-26

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता