한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जनसांख्यिकीयलाभांशस्य परिवर्तनस्य सामना कर्तुं गृहपञ्जीकरणव्यवस्थायाः सुधारः एव कुञ्जी अस्ति । तस्य सामाजिकप्रभावः न केवलं परिमाणवृद्धिः, अपितु समाजाय नूतनजीवनशक्तिः अपि ददाति । गृहपञ्जीकरणव्यवस्थायाः सुधारेण कोटिकोटि नूतनाः श्रमिकाः सृज्यन्ते, कोटिशो नूतनाः उपभोक्तृमागधाः च चालयितुं शक्यन्ते ।
माङ्गपक्षतः आरभ्य वृद्धजनसङ्ख्यायाः महत्त्वं अधिकाधिकं स्पष्टं भवति । “रजत अर्थव्यवस्था” इत्यस्य विकासः प्रमुखनीतिदिशासु अन्यतमः अभवत् । विभिन्नदेशानां आँकडानां विश्लेषणेन वयं द्रष्टुं शक्नुमः यत् चीनीयमहिलाः परिवारे महतीं श्रमसेवादायित्वं वहन्ति । ते न केवलं गृहकार्य्येषु भागं गृह्णन्ति, अपितु रोजगारात् परं सामाजिकदायित्वं अपि स्कन्धे वहन्ति ।
परन्तु एतत् भारी श्रमं अपर्याप्तसामाजिकयोगदानं च महिलानां विकासे बाधां जनयति। यदि एषः श्रमः उद्योगे परिणतः भवति तर्हि "अवेतनश्रमः" सामाजिकलाभेषु परिणतुं शक्यते, समाजकल्याणस्य स्तरः च सुदृढः भवितुम् अर्हति ।
एतत् न केवलं आर्थिकलाभानां वृद्धिः, अपितु जीवनशैल्याः सामाजिकसंरचनानां च परिवर्तनस्य उपायः अपि अस्ति । एषः परिवर्तनः न केवलं महिलानां सामाजिकस्थितौ आर्थिकशक्तौ च सुधारं करिष्यति, अपितु पारिवारिकविकासस्य करियरविकासस्य च सन्तुलनं प्रवर्धयिष्यति, येन सम्पूर्णसमाजस्य प्रजननशक्तिः वर्धते।
जनसांख्यिकीयलाभांशस्य पुनः परिभाषां कृत्वा पारम्परिकदृष्टिकोणात् माङ्गपक्षं प्रति स्थानान्तरणं चीनीयसमाजस्य विकासाय महत्त्वपूर्णम् अस्ति।