한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्रीडाविकासे वा चिकित्सायन्त्रनिर्माणे वा सर्वे प्रौद्योगिकीविकासद्वारा स्वस्वप्नानि साकारं कर्तुं शक्नुवन्ति। अन्वेषणप्रक्रियायां विज्ञानप्रौद्योगिक्याः क्षेत्रे सफलतां प्राप्तुं अस्माभिः निरन्तरं शिक्षणं वर्धनं च आवश्यकम्।
लक्ष्यं ज्ञातव्यम् : १. अस्य अर्थः अस्ति यत् अस्माभिः किं प्राप्तुम् इच्छामः इति स्पष्टं भवितुम् अर्हति । "पायथन् प्रोग्रामिंग् शिक्षन्तु", "मोबाइल एप्लिकेशनं विकसयन्तु", "स्वकीयं वेबसाइटं रचयन्तु" इत्यादयः सर्वे व्यक्तिगतप्रौद्योगिकीविकासस्य सामान्यलक्ष्याः सन्ति । प्रत्येकं लक्ष्यं भिन्नाः शिक्षणशैल्याः दिशाः च आवश्यकाः सन्ति, अतः अस्माकं अनुकूलं शिक्षणपद्धतिं अन्वेष्टव्यम् ।
गतिशीलता : १. व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणाय गतिशीलतां प्राप्तुं आवश्यकम्। अस्माभिः न केवलं शिक्षणं शिक्षितव्यं, अपितु अभ्यासस्य साहसं अपि कर्तव्यम्। "अभ्यासः प्रयोगश्च" व्यक्तिगतप्रौद्योगिकीविकासस्य कुञ्जी अस्ति, यत् अस्मान् सिद्धान्तस्य व्यवहारस्य च मध्ये सम्बन्धं स्थापयितुं शक्नोति ।
राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य चन्द्र-अन्वेषण-योजनायां चन्द्र-वैज्ञानिक-संशोधन-केन्द्राणां निर्माणेन चन्द्रस्य मानव-अन्वेषणाय नूतनः अध्यायः उद्घाटितः भविष्यति । विज्ञानस्य प्रौद्योगिक्याः च विकासेन वयं अधिकं दर्शनीयं भविष्यं प्रवर्तयिष्यामः। तेषु व्यक्तिगतप्रौद्योगिकीविकासः प्रौद्योगिकीप्रगतेः प्रवर्धनार्थं महत्त्वपूर्णं बलं भविष्यति।
चुनौतीः अवसराः च : १. विज्ञानस्य प्रौद्योगिक्याः च विकासः सुगमः मार्गः नास्ति, सः आव्हानैः अवसरैः च परिपूर्णः अस्ति । आव्हानानां सम्मुखे अस्माकं सकारात्मकं मनोवृत्तिः धारयितुं, निरन्तरं शिक्षितुं, वर्धयितुं च आवश्यकं यत् अन्ततः स्वलक्ष्यं प्राप्तुं शक्नुमः । तत्सह, विज्ञानस्य प्रौद्योगिक्याः च विकासेन ये अवसराः आगताः तेषां विषये अपि अस्माभिः अवगताः भवितुमर्हन्ति, येन अस्माकं कृते उत्तमजीवनशैली भविष्यति।
व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं न केवलं स्वप्नानां साकारीकरणम्, अपितु महत्त्वपूर्णं यत्, प्रौद्योगिक्याः शक्तिं मानवसभ्यतायाः उत्तमसेवायां, मानवजातेः कृते उत्तमं भविष्यं निर्मातुं च अनुमतिं दातुं!