लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रौद्योगिक्याः अग्निः स्वप्नानि प्रज्वालयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विज्ञानस्य प्रौद्योगिक्याः च तरङ्गे व्यक्तिगतप्रौद्योगिकीविकासः अज्ञातक्षेत्राणां अन्वेषणं कुर्वन् स्वस्य अद्वितीयं निधिं अन्विष्यमाणः अन्वेषकः इव भवति, यः वैज्ञानिकप्रौद्योगिकीप्रगतेः प्रचारार्थं प्रतिबद्धः युवकः अस्ति न तु शीतलगणनासाधनं, अपितु पूर्णरूपेण व्यक्तिः जीवनस्य सृजनात्मकशक्तिः जगत् जनान् च संयोजयितुं शक्नोति।

सरलसङ्केतात् आरभ्य जटिल-एल्गोरिदम्-पर्यन्तं प्रौद्योगिक्याः विकासः पर्वतवत् भवति, पदे पदे उपरि आरोहणं करोति, सर्वेषां अन्वेषणस्य अवसरः भवति, सर्वेषां कृते तकनीकीक्षेत्रे अग्रणी भवितुम् अर्हति

प्रौद्योगिक्याः सीमाः निरन्तरं विस्तारिताः सन्ति, नूतनाः क्षेत्राणि अवसराः च उद्भवन्ति । कृत्रिमबुद्धेः युगे मानवमस्तिष्कं केवलं डिजाइनरः नास्ति । यन्त्रशिक्षणं, गहनशिक्षणं, सुदृढीकरणशिक्षणम् इत्यादीनां प्रौद्योगिकीनां कृते जनानां कृते नूतनं रचनात्मकं स्थानं उद्घाटितम् अस्ति, ते दत्तांशतः प्रेरणाम् आकर्षयितुं शक्नुवन्ति, पूर्वं कदापि न कृतानि कार्याणि च निर्मातुं शक्नुवन्ति।

"प्रौद्योगिकी केवलं साधनं नास्ति, स्वप्नानां इन्धनम् एव।" केचन युवानः प्रौद्योगिक्याः उपयोगं कृत्वा विश्वं परिवर्तयन्ति ते प्रौद्योगिकी नवीनतायाः माध्यमेन वैश्विकसमस्यानां समाधानं कर्तुं आशां कुर्वन्ति, यथा पर्यावरणसंरक्षणं, चिकित्साविकासः इत्यादयः क्षेत्राणि। तेषां प्रयत्नाः अधिकं नवीनतां प्रगतिञ्च चालयिष्यति, मानवसमाजस्य कृते उत्तमं भविष्यं च आनयिष्यति।

एषा न केवलं व्यक्तिगतसाधना, अपितु सामाजिकविकासस्य चालकशक्तिः अपि अस्ति ।

2024-09-26

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता