한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कार्याणि अन्विष्यमाणानां प्रोग्रामर-प्रक्रियायाः सारांशः "दिशा-अन्वेषणम्" "अवसर-अन्वेषणम्" इति च कर्तुं शक्यते । प्रथमं प्रोग्रामर्-जनाः स्वदिशायाः विषये स्पष्टाः भवितुम् अर्हन्ति अर्थात् ते किं प्राप्तुम् इच्छन्ति । एतत् प्रौद्योगिकीकम्पनीयां सम्मिलितं भवति, अथवा नूतनं सॉफ्टवेयर-प्रकल्पं विकसितुं शक्नोति । ततः, तेषां समीचीनं "निर्देशं" अन्वेष्टुं परिश्रमस्य आवश्यकता वर्तते, यत् कार्यस्य अवसरः अथवा परियोजनायाः अवसरः अस्ति । एते अवसराः भिन्नदिशाभ्यः आगन्तुं शक्नुवन्ति, यथा: कम्पनीनियुक्तिः, मुक्तस्रोतसमुदायः, व्यक्तिगतपरियोजनानि इत्यादयः ।
यदा प्रोग्रामर्-जनाः कार्य-अवकाशान् अन्विषन्ति तदा तेषां कौशलं अनुभवं च परियोजना-आवश्यकताभिः सह संरेखितुं आवश्यकम् । तेषां स्वामित्वं विद्यमानानाम् तान्त्रिकक्षमतानां मूल्याङ्कनं कृत्वा परियोजनायाः आवश्यकतायाः आधारेण समुचितस्थानानि वा कार्याणि वा चयनं करणीयम्। तत्सह, तेषां परिवर्तनशील-उद्योग-वातावरणे अनुकूलतां प्राप्तुं निरन्तरं नूतनानि प्रौद्योगिकीनि शिक्षितव्यानि।
"कार्यस्य" कार्यान्वयनकाले प्रोग्रामर-जनाः अपि आव्हानानां, विघ्नानां च सामनां करिष्यन्ति । यथा, यदि तेषां चयनितप्रकल्पः मन्दं गच्छति अथवा तान्त्रिककठिनतानां सामना करोति तर्हि समायोजनस्य, प्रयत्नस्य च आवश्यकता भविष्यति । परन्तु एतानि एव आव्हानानि प्रोग्रामर्-जनाः निरन्तरं वर्धयितुं स्वक्षमतासु सुधारं कर्तुं च प्रेरयन्ति ।
"कार्यं अन्विष्यमाणाः प्रोग्रामरः" इति वाक्यं कार्यं वा परियोजनायाः अवसरान् वा अन्विष्यमाणानां प्रोग्रामराणां प्रक्रिया इति अवगन्तुं शक्यते । तेषां कार्यस्य आयं विकासाय च स्थानं प्राप्तुं स्वकौशलं क्षमतां च प्रदर्शयितुं उपयुक्ता परियोजना वा कम्पनी वा अन्वेष्टव्या। तत्सह ते स्वस्य व्यावसायिकज्ञानस्य प्रौद्योगिक्याः च उपयोगेन व्यावहारिकसमस्यानां समाधानार्थं व्यवहारे च सिद्धिभावं प्राप्तुं उत्सुकाः सन्ति।
एषा प्रक्रिया प्रोग्रामर्-जनानाम् समाजे योगदानं दातुं प्रबल-इच्छा अपि प्रतिबिम्बयति । ते स्वप्रयत्नेन समाजाय मूल्यं सृज्यन्ते, सामाजिकविकासे च योगदानं दास्यन्ति इति आशां कुर्वन्ति।
"कार्यं अन्विष्यन्" । आव्हानैः अवसरैः च परिपूर्णा प्रक्रिया अस्ति । निरन्तर अन्वेषणस्य शिक्षणस्य च माध्यमेन प्रोग्रामरः "कार्यस्य" साक्षात्कारस्य प्रक्रियायां वृद्धिं उपलब्धयः च प्राप्नुयुः ।