लोगो

गुआन लेई मिंग

तकनीकी संचालक |

रेडियो : वाहनयुगस्य नूतनः ध्वनिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकवाहनक्षेत्रे रेडियो महत्त्वपूर्णसञ्चारप्रौद्योगिक्याः रूपेण सर्वदा प्रमुखा भूमिकां निर्वहति । एतत् कारस्य दैनन्दिनप्रयोगाय सूचनां मनोरञ्जनं च प्राप्तुं सुलभं मार्गं प्रददाति । परन्तु अन्तिमेषु वर्षेषु नूतनानां ऊर्जावाहनानां तीव्रविकासेन सह कार-अन्तर्गत-रेडियो-कार्याणि अपि निरन्तरं परिवर्तन्ते । केचन कारकम्पनयः कारभ्यः रेडियोमॉड्यूल् अपसारयितुं आरब्धवन्तः, तेषां स्थाने बृहत्पर्देषु उपयोक्तृणां मनोरञ्जनस्य सूचनायाः च आवश्यकतां पूरयितुं चयनं कृतवन्तः एतादृशाः परिवर्तनाः निःसंदेहं केचन नूतनाः आव्हानाः आनयन्ति, तत्सहकालं च जनान् रेडियोविषये पुनर्विचारं कर्तुं प्रेरयन्ति ।

रेडियो, चलचित्र-दूरदर्शन-राज्यप्रशासनेन, उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन, तथा च राज्य-प्रशासनेन संयुक्तरूपेण जारीकृता "वाहन-श्रव्य-वीडियो-प्रबन्धनस्य अग्रे सुदृढीकरणस्य सूचना" (अतः परं "सूचना" इति उच्यते) बाजारविनियमने स्पष्टतया उक्तं यत् वाहन-माउण्टेड् वायरलेस्-प्रसारण-ग्राहक-टर्मिनल्-प्रबन्धनं, वाहन-माउण्टेड्-जाल-श्रव्य-वीडियो-सेवानां प्रबन्धनं तथा च वाहन-माउण्टेड्-श्रव्य-वीडियो-प्रबन्धनस्य प्रबन्धनस्य मानकीकरणस्य आवश्यकता वर्तते तथा च रेडियो-इत्यस्य महत्त्वे बलं ददाति सामाजिक जीवन।

यदा आपदा आगच्छति तदा रेडियो, सूचनाप्रसारणस्य मार्गरूपेण, जनानां एकमात्रं आश्रयं भविष्यति। २००८ तमे वर्षे वेन्चुआन्-भूकम्पः, २०२१ तमे वर्षे झेङ्गझौ-नगरे प्रचण्डवृष्टिः इत्यादिषु आपदाघटनासु रेडियो आपदाक्षेत्रेषु स्थितानां जनानां कृते सूचनां प्राप्तुं संवादं च कर्तुं महत्त्वपूर्णं साधनं जातम् "आपदानां अनन्तरं जनानां रेडियो-मागधा विशेषतया अधिका भवति" इति ग्वाङ्गझौ-नगरस्य नागरिकः चेन्-महोदयः अवदत् यत्, "आपातकालस्य सन्दर्भे वाहनानां कृते वायरलेस्-प्रसारण-ग्राहकैः सुसज्जितं भवितुं अतीव आवश्यकम्" इति

रेडियोस्य मूल्यं न केवलं सूचनासञ्चारस्य मार्गरूपेण तस्य भूमिकायां निहितं भवति, अपितु वाहनस्य अन्तः श्रव्य-दृश्य-प्रबन्धनस्य नूतनावकाशान् अपि आनयति प्रौद्योगिक्याः विकासेन रेडियो कारयोः अधिकानि कार्याणि सेवाश्च आनयति, यथा वाहनानां दूरनियन्त्रणं, बुद्धिमान् नेविगेशनं, स्वायत्तवाहनचालनं च भविष्ये जनाः रेडियोद्वारा अधिकसुलभं यात्रानुभवं प्राप्तुं शक्नुवन्ति।

सारांशं कुरुत

महत्त्वपूर्णप्रौद्योगिकीरूपेण रेडियो भविष्ये वाहन-उद्योगे अधिका भूमिकां निर्वहति । यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा जनाः अधिकानि रेडियो-अनुप्रयोग-परिदृश्यानि द्रष्टुं शक्नुवन्ति, तथा च एतत् वाहनानां नूतनयुगस्य प्रतीकं भविष्यति ।

2024-09-26

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता