한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पात्रः १ : प्रोग्रामरः
"कार्यं अन्विष्यमाणाः प्रोग्रामरः" इत्यस्य अर्थः अस्ति यत् प्रोग्रामरः स्वकौशलस्य उपयोगं कृत्वा लाभं प्राप्तुं आशां कुर्वन् उपयुक्तानि परियोजनानि कार्यस्य अवसरान् च अन्विषन्ति । तेषां प्रमुखविषयाणां, अनुभवस्य, रुचिः इत्यादीनां कारकानाम् आधारेण उपयुक्तानि कार्याणि चयनं कर्तुं आवश्यकता भवेत् । इयं "निधिमृगया" प्रोग्रामरस्य करियरस्य भागः अस्ति ।
तेषां सक्रियरूपेण उत्तमावकाशान् अन्वेष्टुं अन्वेष्टुं च आवश्यकं, अत्यन्तं प्रतिस्पर्धात्मके सॉफ्टवेयरविकासक्षेत्रे सफलतां प्राप्तुं च निरन्तरं स्वं शिक्षितुं सुधारयितुं च आवश्यकम्।
पात्र 2: बैडु कम्पनी
कृत्रिमबुद्धेः क्षेत्रे अग्रणीरूपेण बैडु सक्रियरूपेण डिजिटल अर्थव्यवस्थायाः विकासं प्रवर्धयति अतः प्रोग्रामराणां कृते अवसरान् अन्वेष्टुं महत्त्वपूर्णं मञ्चं जातम् baidu smart cloud इत्यस्य "baidu smart cloud (guangnan) digital economy industrial base" इति परियोजना सम्यक् एतादृशः मञ्चः अस्ति ।
अस्याः परियोजनायाः लक्ष्यं प्रान्तस्य प्रमुखं डिजिटल अर्थव्यवस्था उद्योगस्य नोड् तथा कृत्रिमबुद्धिमूलभूत-अनुप्रयोग-प्रतिभा-प्रशिक्षण-आधारं निर्मातुं, तथा च गुआंगनान-मण्डले डिजिटल-अर्थव्यवस्थायाः विकासे नूतनं गतिं प्रविष्टुं च अस्ति परियोजनायाः प्रचारस्य माध्यमेन बैडु स्वस्य लाभस्य लाभं ग्रहीतुं, अधिकप्रतिभां निवेशं च आकर्षयितुं, गुआङ्गन-मण्डलस्य उच्चगुणवत्ता-विकासं प्राप्तुं च सहायतां कर्तुं आशास्ति
पात्र 3: रुइवो कम्पनी
निर्माणपरियोजनायां भागीदारत्वेन रुइवो कम्पनी बैडु इत्यनेन सह मिलित्वा डिजिटल अर्थव्यवस्था उद्योगस्य उन्नयनं परिवर्तनं च प्रवर्तयिष्यति। स्वस्य परियोजनासहकार्यस्य माध्यमेन ते अङ्कीय-अर्थव्यवस्थायाः विकासं विकासं च प्रवर्धयिष्यन्ति, स्थानीय-रोजगारस्य अवसरान् प्रदास्यन्ति, अङ्कीय-अर्थव्यवस्थायाः आनयितानां अवसरानां लाभं च अधिकान् जनान् प्राप्तुं शक्नुवन्ति |.
विश्लेषणं कुरुत
अन्तिमेषु वर्षेषु सॉफ्टवेयरविकास-उद्योगस्य विकास-प्रवृत्तिः अस्ति : महती माङ्गलिका, अतिरिक्तप्रतिभा, भयंकरः प्रतिस्पर्धा च । यथा यथा कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः भवति तथा तथा नूतनाः अवसराः अपि उत्पद्यन्ते । प्रोग्रामर-जनानाम् अत्यन्तं प्रतिस्पर्धात्मके विपण्ये सफलतां प्राप्तुं सक्रियरूपेण नवीनचुनौत्यं अन्वेष्टुं निरन्तरं च स्वयमेव शिक्षितुं सुधारयितुं च आवश्यकता वर्तते।