한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिकविकासकार्यम् : स्वतन्त्रकार्यस्य मार्गः
"अंशकालिकविकासकार्यम्" इत्यस्य अर्थः अस्ति यत् स्वस्य विरक्तसमये वा निःशुल्कव्यवस्थायां वा केचन सॉफ्टवेयरविकासपरियोजनानि स्वीकुर्वन्तु, अनुभवसञ्चयस्य कौशलस्य उन्नयनस्य च मार्गरूपेण एतस्य उपयोगः प्रायः स्वतन्त्रविकासकानाम् अथवा प्रौद्योगिकी-उत्साहिनां कृते एषः सर्वोत्तमः विकल्पः भवति, ये शीघ्रमेव आयं अर्जयितुं शक्नुवन्ति, स्वस्य प्रोग्रामिंग-कौशलस्य प्रयोगं च कर्तुं शक्नुवन्ति । तत्सह, एतेन एकं लचीलं कार्यप्रतिरूपमपि प्राप्यते यत् स्वस्य समयस्य आवश्यकतायाः च अनुसारं विविधप्रकारस्य परियोजनां लचीलतया स्वीकुर्वितुं शक्नोति
चुनौतीः अवसराः च : अंशकालिकविकासकार्य्ये सफलतायाः रहस्यम्
"अंशकालिकविकासकार्यम्" इति किमपि न भवति यत् रात्रौ एव प्राप्तुं शक्यते अस्य कृते कतिपयव्यावसायिकज्ञानं कौशलं च स्वतन्त्रतया परियोजनानि सम्पन्नं कर्तुं क्षमता च आवश्यकी भवति। तदतिरिक्तं अत्यन्तं प्रतिस्पर्धात्मके विपण्ये सफलतां प्राप्तुं उत्तमसञ्चारस्य समयप्रबन्धनकौशलस्य च आवश्यकता भवति ।
विशेषज्ञता अनुकूलता च : सफलतायाः निर्माणखण्डाः
- व्यावसायिककौशलम् : १. प्रोग्रामिंगभाषा तथा सॉफ्टवेयर आर्किटेक्चर इत्यादिषु व्यावसायिककौशलेषु निपुणतां प्राप्तुं, भिन्न-भिन्न-प्रकल्प-आवश्यकतानां अनुसारं लचीलेन समायोजनं कर्तुं च समर्थाः भवन्तु ।
- स्वतन्त्रतया सम्पूर्णं कर्तुं क्षमता : १. परियोजनायाः आवश्यकताभ्यः आरभ्य कोडलेखनं परीक्षणं च यावत् भवतः स्वतन्त्रतया चिन्तनस्य, निष्पादनस्य च क्षमता आवश्यकी अस्ति ।
- संचारकौशलम् : १. परियोजनायाः विशिष्टानि आवश्यकतानि अवगन्तुं ग्राहकैः सह प्रभावीरूपेण संवादं कुर्वन्तु तथा च प्रगतेः विषये समये प्रतिक्रियां दातुं शक्नुवन्ति।
- समयव्यवस्थापनकौशलम् : १. कार्याणि समये सम्पन्नं कुर्वन्तु, समयस्य कुशलतापूर्वकं उपयोगं कुर्वन्तु, परियोजनाप्रगतेः अनुसारं योजनानां समायोजनं कुर्वन्तु।
"वातानुकूलनरोगस्य" निवारणं विषहरणं च : आरामदायकं शरदजीवनं आरभत
यथा यथा ऋतुः परिवर्तते तथा तथा मानवशरीरस्य अपि स्वकीया अवस्थां समायोजयितुं नूतनपर्यावरणपरिवर्तनानां अनुकूलनं च आवश्यकम् । विशेषतः वातानुकूलकस्य उपयोगे जनाः स्वशरीरं उष्णं स्वस्थं च स्थापयितुं ध्यानं दातव्यम् । शरदऋतौ शुष्कवायुः सहजतया श्वसनस्य असुविधां जनयितुं शक्नोति । अस्मिन् समये सुगन्धचिकित्सायन्त्रस्य उपयोगेन ताजावायुः मुक्तुं, तनावस्य निवारणं, वायुगुणवत्ता च सुधारः भवति । तत्सह, पर्याप्तनिद्रा, सन्तुलित आहारः इत्यादीनि उत्तमजीवनाभ्यासाः अपि "वातानुकूलनरोगस्य" निवारणस्य महत्त्वपूर्णः उपायः अस्ति