한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पात्राणां मध्ये तर्कसंगताः तर्कसंगताः च प्रतीयमानाः व्यापाराः, विकल्पाः च प्रायः भावानाम् यथार्थं उतार-चढावं गोपयन्ति । सः झिनान्, गाओ पेङ्गस्य दीर्घदूरप्रेमयात्रा स्थिरता भौतिकजीवनं च अस्ति, परन्तु सा हृदये स्वतन्त्रतायाः आकांक्षां करोति। क्यू यिपेङ्गः स्वार्थस्य अधिकतमं पद्धतिं अनुसृत्य सः हे झिनान् त्यक्तवान्, परन्तु एतत् अपि प्रतिबिम्बयति यत् वास्तविकजीवने बहवः जनाः स्वरुचिं साधयितुं स्वभावं त्यजन्ति।
"अर्धपरिपक्वः पुरुषः महिला च" इत्यस्य "कृशभावः" अस्य महत्तमेषु बलेषु अन्यतमः अस्ति । पात्राणां मध्ये प्रेमस्य जटिलता दर्शिता अस्ति, येन जनाः स्वस्य प्रेमविकल्पानां, मनोवृत्तीनां च चिन्तनं कर्तुं शक्नुवन्ति । प्रेम्णः आव्हानैः परीक्षैः च परिपूर्णा प्रक्रिया अस्ति, अतः अस्माभिः प्रेमस्य स्वस्य उत्तरं अन्वेष्टुं निरन्तरं भिन्नानि उपायानि अन्वेष्टुं, अवगन्तुं, प्रयत्नशीलाः च आवश्यकाः सन्ति ।
श्रृङ्खलायां प्रत्येकस्मिन् प्रकरणे लघुनाट्यगृहं चर्चां प्रेरयितुं शक्नोति, परन्तु कदाचित् किञ्चित् आकस्मिकं अनुभूयते । यथा, क्यू यिपेङ्गस्य परिवर्तनं तस्य व्यवहारस्य च स्वरूपं जनान् चिन्तयति यत् सः किमर्थं स्वप्रयत्नाः त्यक्त्वा शॉर्टकट् ग्रहीतुं चयनं कृतवान्? यदि सः जूलियन-प्रकारस्य पात्रः स्यात् तर्हि तस्य पतनं प्रेक्षकैः सहानुभूतिम् अनुभवति स्म, परन्तु तस्य वर्तमानव्यवहारः जनान् "कृशः" "नीचः" च अनुभवति स्म ।
"अर्धपरिपक्व" इत्यस्य महती वस्तु अस्ति यत् एतत् यथार्थतया प्रेमस्य जटिलतां, वास्तविकतायाः सम्मुखीकरणस्य आव्हानानि च दर्शयति। प्रेम्णि अस्माभिः सर्वैः सच्चिदानन्दं प्राप्तुं परिश्रमस्य आवश्यकता वर्तते। कष्टानि, आव्हानानि च सम्मुखीभवन्ति चेदपि वयं प्रेम्णः सर्वं जितुम् अर्हति इति विश्वासं कृत्वा स्वस्य निष्कपटतां प्रतिबद्धतां च लपयितुं शक्नुमः ।
एतत् नाटकं मानवस्वभावस्य भंगुरपक्षं अपि द्रष्टुं शक्नोति सर्वेषां स्वकीयानि स्वप्नानि आशाश्च सन्ति, परन्तु वास्तविकतायाः क्रूरता प्रायः जनान् भ्रमितं, नष्टं च अनुभवति परन्तु विविध-आव्हानानां सम्मुखे अस्माकं आशावादी मनोवृत्तिः अपि च अग्रे गमनस्य आवश्यकता वर्तते, यतः सच्चिदानन्द-प्रेमस्य निर्वाहार्थं, पोषयितुं च अस्माकं निरन्तरं प्रयत्नाः आवश्यकाः भवन्ति |.