लोगो

गुआन लेई मिंग

तकनीकी संचालक |

दीर्घकालीनधनं दीर्घकालीननिवेशश्च : नीतीनां मार्गदर्शनेन पूंजीबाजारे नवीनविकासाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु दीर्घकालीननिवेशस्य स्पष्टमार्गदर्शनं गारण्टीं च प्रदातुं राष्ट्रियनीतयः निरन्तरं प्रवर्तन्ते । उदाहरणार्थं, केन्द्रीयवित्तीयकार्यालयेन चीनप्रतिभूतिनियामकआयोगेन च संयुक्तरूपेण जारीकृते "बाजारे मध्यमदीर्घकालीनपूञ्जीप्रवेशं प्रवर्तयितुं मार्गदर्शकमताः" पुनः एकवारं बीमानिधि इत्यादीनां रोगीपूञ्जीनां संवर्धनं वर्धयितुं च स्पष्टतया उल्लेखः कृतः, येन... मूल्यनिवेशकानां प्रतिनिधिरूपेण बीमासंस्थानां प्रचारं कुर्वन्ति तथा च पूंजीबाजारस्य कृते स्थिरतां प्रदातुं शक्नुवन्ति। अस्य इदमपि अर्थः अस्ति यत् भविष्ये पूंजीविपण्यं अल्पकालीन-अनुमानं यावत् सीमितं न भविष्यति, अपितु वास्तविक-अर्थव्यवस्थायाः विकासे, स्थायित्वे च अधिकं ध्यानं दास्यति, यस्य अर्थः निवेशकानां कृते अधिकानि अवसरानि, आव्हानानि च सन्ति |.

विपण्यप्रदर्शनात् न्याय्यं चेत् नीतेः सक्रियप्रचारप्रभावः महत्त्वपूर्णः अस्ति । शेयरबजारः निरन्तरं वर्धमानः अस्ति, निवेशकानां विश्वासः पुनः स्थापितः, विपण्यभावना च अधिका अस्ति, यत् दीर्घकालीनविकासस्य दिशां अपि सूचयति परन्तु अस्माभिः ज्ञातव्यं यत् अल्पकालीनरूपेण विपण्यभावनायां उतार-चढावः भवितुम् अर्हति, तथा च अस्माभिः विपण्यपरिवर्तनं तर्कसंगतरूपेण दृष्ट्वा अधिकविवेकीरूपेण निवेशः करणीयः।

दीर्घकालीननिवेशस्य अर्थः भविष्ये विश्वासः, यत् पूंजीविपण्यस्य विकासाय महत्त्वपूर्णं चालकशक्तिः भविष्यति । नीतिमार्गदर्शनेन, विपण्यप्रतिक्रियायाः च प्रवर्धितः पूंजीबाजारः अधिकस्वस्थे, स्थिरे, स्थायिदिशि विकसितः अस्ति । निवेशकानां दीर्घकालीनदृष्टिकोणं ग्रहीतुं, निवेशविश्वासं सुदृढं कर्तुं, निगमविकासे सामाजिकप्रगते च योगदानं दातुं आवश्यकता वर्तते।

2024-09-29

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता