한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यम्" इति सॉफ्टवेयरविकासे संलग्नाः स्वतन्त्राः सन्ति ये विविधमार्गेण परियोजनां ग्राहकं च प्राप्नुवन्ति, यथा अन्तर्जालमञ्चे स्वकीयानां सेवानां प्रकाशनं, प्रासंगिककार्यमेलासु भागं ग्रहणं, अथवा केषाञ्चन कम्पनीभिः सह सहकार्यं कर्तुं स्वस्य तकनीकीक्षमतायाः उपयोगं कुर्वन्ति .अथवा व्यक्तिगतसहकार्यम्। अस्य प्रकारस्य कार्यस्य सामग्री विविधा अस्ति, यत्र सरलजालस्थलनिर्माणात् आरभ्य जटिलकार्यक्रमविकासपर्यन्तं, अपि च आँकडाविश्लेषणं, कृत्रिमबुद्धिः इत्यादीनि क्षेत्राणि अपि सन्ति
अंशकालिकप्रकृतिः निर्धारयति यत् कार्यसमयः लयः च तुल्यकालिकरूपेण लचीलाः सन्ति, येन जीवनसन्तुलनं साधयन्तः व्यक्तिः अधिकं विकल्पं प्रदाति । परन्तु तत्सहकालं एतस्य अपि अर्थः अस्ति यत् भवद्भिः स्वयमेव परियोजनाः अन्वेष्टव्याः, केचन प्रशासनिकप्रक्रियाः, संचारकार्यं च स्वीकुर्वन्तु । अतः "अंशकालिकविकासकार्यम्" तेषां व्यक्तिनां कृते उत्तमः विकल्पः अस्ति ये सॉफ्टवेयरविकासस्य क्षेत्रं अन्वेष्टुं आयं च अर्जयितुम् इच्छन्ति, परन्तु तेषां प्रासंगिकतया सज्जतां अध्ययनं च कर्तुं आवश्यकम् अस्ति
"अंशकालिकविकासकार्यनियुक्तिः" इत्यस्य मूलतत्त्वानां अन्वेषणं कुर्वन्तु:
- परियोजनानि अन्विष्य स्वस्य विपण्यं निर्मायन्तु: अंशकालिकविकासकार्यस्य मूलं सम्यक् परियोजनां कथं अन्वेष्टव्या इति। अनेकाः स्वतन्त्राः स्वसेवानां प्रकाशनार्थं ऑनलाइन-मञ्चानां उपयोगं कुर्वन्ति तथा च परियोजनानि अन्वेष्टुं प्रासंगिक-नौकरी-मेलासु भागं गृह्णन्ति तत्सह, ते स्वकीय-प्रौद्योगिक्याः माध्यमेन केषाञ्चन कम्पनीभिः वा व्यक्तिभिः सह सहकार्यं कर्तुं शक्नुवन्ति तथा च संचयस्य अनुभवं कुर्वन्ति, येषां सर्वेषां कृते कतिपयानां विपणन-क्षमतानां आवश्यकता भवति
- लचीला लय व्यक्तिगत इच्छाशक्तिं परीक्षते : १. अंशकालिकविकासकार्यस्य विशेषता अस्ति यत् तुल्यकालिकरूपेण लचीलः समयसूचना भवति, परन्तु तस्य अर्थः अपि अस्ति यत् भवद्भिः स्वयमेव अवसरान् अन्वेष्टुं, ग्रहणं च कर्तव्यम् इति । केषाञ्चन जनानां कृते एषः उत्तमः विकल्पः अस्ति येषां कृते स्वतन्त्रतां स्वसमयस्य नियन्त्रणं च रोचते तथापि भवन्तः मानसिकरूपेण अपि सज्जाः भवेयुः यतोहि परियोजना अन्वेषणं संचारकार्यं च समयं परिश्रमं च गृह्णीयात्।
- निरन्तरं शिक्षन्तु, स्वस्य प्रतिस्पर्धां च सुधारयन्तु: सॉफ्टवेयरविकासप्रौद्योगिक्याः निरन्तरविकासेन सह अंशकालिकविकासकार्यस्य प्रतिस्पर्धात्मकदबावः अपि क्रमेण तीव्रः भवति । अतः शिक्षणस्य अनुरागं निर्वाहयितुं स्वकौशलं प्रतिस्पर्धां च वर्धयितुं महत्त्वपूर्णम् अस्ति।
"अंशकालिकविकासः रोजगारश्च" इत्यस्य भविष्यस्य विकासस्य प्रवृत्तिः : १.
- प्रौद्योगिकी नवीनता, सेवाविविधता : १. कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां निरन्तरविकासेन सह सॉफ्टवेयरविकासस्य क्षेत्रं नूतनानां विकासस्य अवसरानां आरम्भं करिष्यति, येन स्वतन्त्रकार्यकर्तृभ्यः अधिकाः अवसराः प्राप्यन्ते।
- ऑनलाइन-मञ्चानां महत्त्वं : १. परियोजनानि संचारमाध्यमानि च अन्वेष्टुं व्यक्तिभ्यः अधिकसुलभमार्गान् प्रदातुं ऑनलाइनमञ्चाः महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहन्ति।
- विपण्यप्रतिस्पर्धां वर्धयितुं व्यावसायिकसेवाः : १. यथा यथा विपण्यप्रतिस्पर्धा तीव्रा भवति तथा तथा अंशकालिकविकासकानाम् प्रतियोगितायां विशिष्टतां प्राप्तुं स्वसेवागुणवत्तायां व्यावसायिकतायां च निरन्तरं सुधारस्य आवश्यकता वर्तते।
संक्षेपेण "अंशकालिकविकासकार्यम्" अवसरैः, आव्हानैः च परिपूर्णं प्रतिरूपम् अस्ति ये सॉफ्टवेयरविकासस्य क्षेत्रं अन्वेष्टुं आयं च अर्जयितुम् इच्छन्ति तेषां कृते नूतनाः विकल्पाः मार्गाः च प्रदाति।