한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यं" इति स्वतन्त्रविकासकानाम् अभिप्रायः भवति ये सॉफ्टवेयरविकासकार्यं कुर्वन्ति तथा च परियोजनानां अन्वेषणस्य कार्याणि सम्पन्नस्य च पालनं कुर्वन्ति परियोजनानां स्वतन्त्रपरिचयस्य क्षेत्रे एतेषां विकासकानां कृते स्वसमयस्य लचीले व्यवस्थापनस्य, परियोजनायाः दिशां स्वतन्त्रतया चयनस्य, अतिरिक्त-आय-स्रोतानां च अवसरः भवति
ग्राहकैः सह प्रभावीरूपेण संवादं कर्तुं अन्ते परियोजनालक्ष्यं पूर्णं कर्तुं च तेषां कतिपयानि संचारकौशलं, सामूहिककार्यभावना च आवश्यकी भवति।
स्वतन्त्रतायाः द्विधारी खड्गः : अंशकालिकविकासकार्य्ये जोखिमानां अवसरानां च सन्तुलनं कथं करणीयम् ?
अंशकालिकविकासकार्यस्य सौन्दर्यं स्वतन्त्रता एव। विकासकाः स्वस्य क्षमतायाः अनुभवस्य च आधारेण तेषां अनुकूलं परियोजनाप्रकारं चयनं कर्तुं शक्नुवन्ति, यथा लघुपरियोजना, व्यक्तिगत-अनुप्रयोग-विकासः इत्यादयः, येन कार्यदक्षतायां आयस्तरस्य च सुधारः भवति परन्तु एतस्य अपि अर्थः अस्ति यत् तेषां आर्थिक-उतार-चढावैः उत्पद्यमानानां आव्हानानां निवारणं कर्तव्यम् । अन्तिमेषु वर्षेषु विपण्यवातावरणे परिवर्तनेन, द्रुतगत्या प्रौद्योगिकीविकासेन च सॉफ्टवेयरविकासे तीव्रप्रतिस्पर्धा अभवत्, तथा च प्रतिस्पर्धात्मकं लाभं निर्वाहयितुम् विकासकानां नूतनज्ञानं कौशलं च निरन्तरं शिक्षितुं आवश्यकता वर्तते
आर्थिक-अशान्ति-मध्ये संतुलन-बिन्दुः कथं ज्ञातव्यः ?
यथा यथा अर्थव्यवस्थायां परिवर्तनं भवति तथा तथा अंशकालिकविकासकार्यं ग्रहीतुं स्वतन्त्रता अपि आव्हानानां सम्मुखीभवति । प्रथमं विकासकानां कृते विपण्यां उपयुक्तानि परियोजनानि अन्वेष्टव्यानि, स्वस्य क्षमतायाः अनुभवस्य च आधारेण समुचितं परियोजनाप्रकारं चयनं करणीयम् । तत्सह तेषां विपण्यगतिशीलतां अवगन्तुं, समये एव स्वविकासदिशां समायोजयितुं च आवश्यकता वर्तते। द्वितीयं, अत्यन्तं प्रतिस्पर्धात्मके वातावरणे विकासकानां प्रतिस्पर्धात्मकं लाभं निर्वाहयितुम् नूतनानि प्रौद्योगिकीनि कौशलं च निरन्तरं ज्ञातुं आवश्यकता वर्तते।
परिवर्तनं आलिंगयन्तु भविष्यं च पश्यन्तु : १.
यथा यथा आर्थिकस्थितिः परिवर्तते तथा च प्रौद्योगिकीविकासाः निरन्तरं उद्भवन्ति तथा तथा सॉफ्टवेयरविकास-उद्योगे गहनं परिवर्तनं भवति । आयस्य लचीलः स्रोतः इति नाम्ना अंशकालिकविकासकार्यं विकासकानां कृते अधिकसंभावनाः प्रदाति तथा च आर्थिक-उतार-चढावेषु सन्तुलनं ज्ञातुं तेषां सहायतां कर्तुं शक्नोति भविष्यस्य विकासस्य प्रवृत्तिः अत्र अन्तर्भवति : १.
- विविधविकासः : १. विकासकानां कौशलं ज्ञानं च विस्तारयितुं नूतनानां तकनीकीदिशानां अन्वेषणं च आवश्यकं भवति, यथा कृत्रिमबुद्धिः, ब्लॉकचेन् इत्यादीनि क्षेत्राणि।
- ऑनलाइन संसाधनसञ्चयः : १. विकासकाः परियोजनासु प्रचारार्थं संवादं च कर्तुं स्वस्य व्यक्तिगतब्राण्ड्-निर्माणार्थं च ऑनलाइन-मञ्चानां, साधनानां च उपयोगं कर्तुं शक्नुवन्ति ।
- विजय-विजय-सहकारः : १. विकासकाः अन्यैः विकासकैः अथवा कम्पनीभिः सह सहकार्यं कृत्वा परियोजनाविकासचुनौत्यस्य संयुक्तरूपेण समाधानं कर्तुं उत्तमलाभान् प्राप्तुं च शक्नुवन्ति ।
भविष्यं दृष्ट्वा : १.
अंशकालिकविकासकार्यं ग्रहीतुं स्वतन्त्रता सॉफ्टवेयरविकास-उद्योगस्य अद्वितीयं आकर्षणम् अस्ति । परन्तु तत्सह, आव्हानानि, जोखिमानि च आनयति । विकासकानां आर्थिक-उतार-चढावस्य सक्रियरूपेण प्रतिक्रियां दातुं आवश्यकता वर्तते तथा च अत्यन्तं प्रतिस्पर्धात्मके वातावरणे सफलतां प्राप्तुं निरन्तरं नूतनाः प्रौद्योगिकीः कौशलं च शिक्षितुं आवश्यकम् अस्ति। भविष्ये प्रौद्योगिक्याः उन्नतिना विपण्यपरिवर्तनेन च अंशकालिकविकासः रोजगारश्च निरन्तरं विकसितः विकसितश्च भविष्यति, येन अधिकविकासकानाम् अधिकानि अवसरानि आनयन्ति।