लोगो

गुआन लेई मिंग

तकनीकी संचालक |

क्रीडाजगति प्रकाशमानानि "लक्ष्याणि" : प्रतिभानियुक्तिरणनीतयः "प्रकल्पप्रकाशनार्थं जनान् अन्वेष्टुम्" च।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनान् अन्वेष्टुं परियोजनां स्थापयन्तुएकः प्रभावी भर्ती-रणनीतिः इति नाम्ना विशेषकौशलयुक्तैः मानवसंसाधनानाम् अन्वेषणस्य विषये विशेषतया महत्त्वपूर्णा भवति । एतत् एकं उद्यमं वा व्यक्तिं सार्वजनिकरूपेण जनसामान्यं प्रति विमोचयति यत् विशिष्टानि कार्मिकसूचनाः यस्याः परियोजनायाः नियुक्तिः आवश्यकी भवति, तथा च विविधमार्गेण प्रासंगिकप्रतिभाः सम्मिलितुं आकर्षयितुं आशां कुर्वन्ति अस्मिन् अन्तर्भवति परन्तु एतेषु एव सीमितं नास्ति : १.

  • ऑनलाइन मञ्चः : १. परियोजनायाः आवश्यकताः प्रकाशयितुं तथा आवश्यकतां पूरयन्तः अभ्यर्थिनः आकर्षयितुं भर्तीजालस्थलानां, सामाजिकमाध्यमानां, व्यावसायिकमञ्चानां इत्यादीनां उपयोगं कुर्वन्तु।
  • अफलाइन चैनल् : १. सम्भाव्यप्रतिभाभिः सह प्रत्यक्षतया संवादं कर्तुं, अन्तरक्रियां कर्तुं, सम्बन्धनिर्माणं च कर्तुं उद्योगस्य आयोजनेषु, प्रदर्शनीषु अन्येषु च अवसरेषु भागं गृह्णन्तु।
  • आन्तरिकनियुक्तिः : १. विद्यमानदलसदस्यानां कृते परियोजनायाः आवश्यकताः आन्तरिकसिफारिशानां, कार्यस्थापनम् इत्यादिद्वारा प्रासंगिककौशलयुक्तानां कर्मचारिणां कृते प्रसारयितुं शक्यन्ते।

जनान् अन्वेष्टुं परियोजनां स्थापयन्तुस्पष्टं परियोजनाविवरणं लक्ष्यसमूहं च आवश्यकं भवति, तथैव भिन्न-भिन्न-आवश्यकतानां बजटस्य च आधारेण उपयुक्त-नियुक्ति-रणनीतिः आवश्यकी भवति, येन सर्वाधिक-उपयुक्ताः अभ्यर्थिनः प्राप्ताः इति सुनिश्चितं भवति

यथा, क्रीडाक्षेत्रे परियोजनाप्रकाशनार्थं जनानां अन्वेषणं केवलं क्रीडकानां प्रशिक्षकाणां च कृते एव सीमितं नास्ति, अपितु दलप्रबन्धने, इवेण्ट्-सञ्चालने, प्रचार-विपणन-आदिषु पदानि अपि समाविष्टानि भवितुम् अर्हन्ति, येषां सर्वेषां अन्वेषणस्य आवश्यकता भवति व्यावसायिककौशलयुक्ताः प्रतिभाः।

“लक्ष्याणां” आकर्षणम् : १.

“लक्ष्याणां” आह्वानम् २.भविष्यस्य विकासस्य दिशायाः विषये तस्य स्पष्टतायां सामाजिकविकासस्य प्रवर्धने तस्य भूमिकायां च अस्य निहितम् अस्ति ।

क्रीडाजगति परियोजनायाः कृते जनान् अन्वेष्टुं न केवलं प्रतिभायाः आवश्यकतानां समीचीनतया पहिचानं आवश्यकं भवति, अपितु अधिकाधिक उत्कृष्टप्रतिभाः सम्मिलितुं आकर्षयितुं च तेभ्यः आव्हानैः अवसरैः च परिपूर्णं वातावरणं प्रदातुं आवश्यकम्। एतदर्थं कम्पनीनां वा व्यक्तिनां वा निरन्तरं भर्तीरणनीतयः अन्वेषणं नवीनीकरणं च करणीयम् अस्ति तथा च विपण्यपरिवर्तनानां अनुसारं समायोजनं करणीयम्।

“लक्ष्यस्य” सिद्धिः : १.

"लक्ष्यस्य" साक्षात्काराय समाजस्य सर्वेषां क्षेत्राणां संयुक्तप्रयत्नाः आवश्यकाः सन्ति । सरकारीविभागाः क्रीडा-उद्योगस्य समर्थनं वर्धयन्तु तथा च व्यापक-प्रतिभा-प्रशिक्षण-योजनानि निर्मातव्यानि, कम्पनीभिः व्यक्तिभिः च प्रतिभा-नियुक्ति-नवीन-प्रतिमानानाम् अन्वेषणं करणीयम्, तत्सहकालं च उत्कृष्ट-प्रतिभानां कृते उत्तम-विकास-अवकाशाः प्रदातव्याः, अस्माकं कृते अपि , क्रीडा-कार्यक्रमानाम् उपयोगः करणीयः क्रीडासंस्कृतेः जनमान्यतां वर्धयितुं अधिकान् जनान् क्रीडाक्षेत्रे भागं ग्रहीतुं प्रोत्साहयितुं च जनकल्याणक्रियाकलापाः अन्ये च रूपाः।

मम विश्वासः अस्ति यत् भविष्ये क्रीडा-उद्योगस्य निरन्तर-विकासेन प्रतिभा-नियुक्ति-रणनीतयः अधिकं परिपूर्णाः भविष्यन्ति, सामाजिक-विकासे च अधिकं योगदानं दास्यन्ति |.

2024-09-29

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता