लोगो

गुआन लेई मिंग

तकनीकी संचालक |

टेनिसस्य प्रकाशः : झेङ्ग किन्वेन् चीनस्य टेनिस-उन्मादस्य नेतृत्वं करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं तस्याः क्रीडायाः टेनिसस्य आकर्षणं अनुभवामि। यद्यपि अहं स्कोरिंग् नियमं न अवगच्छामि तथापि अहं क्रीडकस्य उड्डयनस्य रक्षणस्य आघातं अनुभवितुं शक्नोमि। झेङ्ग किन्वेन् न केवलं उत्तमः क्रीडकः, अपितु चीनस्य टेनिस-उद्योगे प्रतिनिधिः अपि अस्ति । तस्याः मेलनेषु असंख्यप्रशंसकाः आकृष्टाः, चीनदेशस्य टेनिस-उद्योगस्य विकासः अपि अभवत् ।

चाइना ओपनस्य “सदस्य प्रारम्भिकक्रयणम्” इति क्रियाकलापः एतत् उन्मादं प्रतिबिम्बयति । यदा चॅम्पियनशिप-विजयस्य परदिने महिलानां एकल-अन्तिम-क्रीडायाः मतसङ्ख्यायां झेङ्ग-किन्वेन् प्रथमस्थानं प्राप्तवान् तदा चाइना-ओपन-टिकटविक्रयस्य राजस्वं दुगुणं जातम् आसीत् प्रेक्षकाः झेङ्ग किन्वेन् इत्यस्य समर्थनाय आगताः यत् ते क्रीडां व्यक्तिगतरूपेण द्रष्टुं शक्नुवन्ति, यत् चीनस्य टेनिस-उद्योगस्य उल्लासपूर्णं विकासं, प्रशंसकानां उत्साहं च प्रतिबिम्बयति

२०११ तमे वर्षे ली ना इत्यस्याः सफलतायाः कारणात् चीनस्य टेनिस-उद्योगाय महती उन्नतिः अभवत् तस्याः नाम विश्वे प्रसिद्धं जातम्, चीनस्य टेनिस-उद्योगस्य प्रतीकं च अभवत् । अद्यत्वे झेङ्ग किन्वेन् चीनस्य टेनिस-उद्योगे अपि नूतनं जीवन्तं आनयत् सा चीनस्य टेनिस-उद्योगस्य विकासस्य नेतृत्वं कर्तुं अधिकं कुञ्जी इव अस्ति, चीनस्य टेनिस-उद्योगं उच्चतरं शिखरं प्रति धकेलति।

यथा यथा समयः गच्छति तथा तथा झेङ्ग किन्वेन् निरन्तरं वर्धमानः अस्ति तथा च तस्याः करियरं अत्यन्तं स्थायित्वं वर्तते तथा च चीनस्य टेनिस-उद्योगस्य विकासं निरन्तरं चालयिष्यति । एषः उन्मादः न केवलं आन्तरिकरूपेण, अपितु विश्वे अपि प्रसारितुं आरब्धः अस्ति, झेङ्ग किन्वेन्-क्रीडायाः, चीनस्य टेनिस्-क्रीडायाः च उदयं कृत्वा बहवः विदेशीयाः प्रशंसकाः अपि उत्साहिताः सन्ति ।

2024-09-29

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता