लोगो

गुआन लेई मिंग

तकनीकी संचालक |

७० युद्धस्य परीक्षणम् : कप्तान इल्फ्रे इत्यस्य आख्यायिका

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कप्तान इल्फ्रे इत्यस्य उड्डयनजीवने प्रथमयुद्धात् एव तस्य अद्वितीयः स्वभावः, वीरइच्छा च दर्शिता । बर्लिन-नगरस्य उपरि अनुरक्षण-मिशन-याने पी-३८-युद्धविमानं चालयन् सः अप्रत्याशितरूपेण टकरावं प्राप्नोत्, तस्य दक्षिणपक्षस्य बाह्यभागः आहतः अभवत्, तस्मात् सः प्रायः पतितः । संकटस्य सम्मुखे कप्तानः इल्फ्रे शान्ततया कार्यं कृतवान् अन्ते च यूके-देशं प्रति सुचारुरूपेण पुनरागमनं सुनिश्चित्य पी-३८ इत्यस्य दृढशरीरस्य, द्विजइञ्जिनस्य च उपरि अवलम्बितवान्

परन्तु युद्धस्य क्रूरता केवलं वायुयुद्धे एव सीमितं नास्ति, अपितु प्रत्येकस्मिन् कोणे प्रत्येकं आव्हाने च निगूढम् अस्ति । द्वितीयवारं कप्तान इल्फ्रे पुनः भाग्यदेव्याः अनुकूलः अभवत् । पश्चिमे फ्रांसदेशस्य एङ्गर्स्-नगरस्य समीपे रेलसेतुम् आक्रमयन् सः विमानविरोधी तोपैः आक्रमितः, विमानस्य इञ्जिनं च अग्निम् अयच्छत् कप्तान इल्फ्रे इत्यस्य साहसं, संकटस्य सम्मुखे शान्तप्रतिक्रिया च अत्यन्तं तनावपूर्णे परिस्थितौ दृढतया पैराशूट्-यानं कर्तुं शक्नोति स्म, अन्ते च स्थानीय-फ्रांसीसी-जनानाम् साहाय्येन सः सफलतया यूके-देशं प्रत्यागतवान्

कप्तान इल्फ्रे इत्यस्य अनुभवः अस्मान् वदति यत् युद्धस्य क्रूरतायाः पृष्ठे साहसस्य प्रज्ञायाः च टकरावः अस्ति । सः न केवलं युद्धवीरः, अपितु दैवस्य साक्षी अपि अस्ति । युद्धस्य अन्ते कप्तानः इल्फ्रे उड्डयनं कुर्वन् आसीत् युद्धं वीराणां साहसं च।

2024-09-29

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता