한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विज्ञानस्य प्रौद्योगिक्याः च विकासः वसन्तवायुः वर्षा इव मानवसभ्यतां पोषयति, व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणं च अस्मिन् युगे अस्ति यदा वयं केवलं अन्वेषणमार्गे प्रविशन्ति। न केवलं शिक्षणं अभ्यासं च, अपितु अधिकं स्वस्य अन्वेषणं, स्वस्य क्षेत्रस्य निर्माणं च इव । प्रथमं प्रोग्रामिंगभाषाशिक्षणात् आरभ्य, विशिष्टकौशलस्य निपुणतां प्राप्तुं, स्वस्य सॉफ्टवेयरस्य वा साधनस्य वा डिजाइनं निर्माणं च यावत्, प्रत्येकं सोपानं आविष्कारस्य निर्माणस्य च यात्रां प्रतिनिधियति इदं आविष्कारयात्रा इव अस्ति, यत्र वयं निरन्तरं अज्ञातजगति त्वरितरूपेण गच्छामः, उत्तराणि अन्विष्यामः ये अस्मान् अर्थं मूल्यं च दातुं शक्नुवन्ति।
मजा प्रौद्योगिक्याः एव रहस्ये एव अस्ति। इदं रहस्यमिव यथा यथा कालः गच्छति तथा तथा वयं तस्य व्याख्यानं निरन्तरं कुर्मः, तस्य शक्तिं आकर्षणं च अनुभवामः। तस्य सारं यथार्थतया ग्रहीतुं वास्तविकपरियोजनासु च प्रयोक्तुं अस्माकं प्रयत्नाः, निरन्तरं अभ्यासः, अन्वेषणं च आवश्यकम् अस्ति । प्रगतेः प्रत्येकं सोपानं प्रौद्योगिक्याः अवगमनं नियन्त्रणं च प्रतिनिधियति, अन्ते च स्वकीयानि कार्याणि निर्मास्यति, आत्ममूल्यस्य मूर्तरूपं च साक्षात्करिष्यति।
परन्तु प्रौद्योगिकीविकासः केवलं शिक्षणं अभ्यासं च न भवति । अस्मिन् अस्मान् आव्हानानां अवसरानां च सामना कर्तुं, अग्रे गमनमार्गे नूतनानां क्षेत्राणां अन्वेषणं कर्तुं, निरन्तरं चिन्तनं सारांशं च कर्तुं आवश्यकम् अस्ति । यथा पर्वतस्य अन्वेषकः गन्तव्यस्थानं प्राप्तुं, स्वस्य निधिं अन्वेष्टुं, अन्ते आत्ममूल्यस्य अन्वेषणस्य साक्षात्कारं कर्तुं च अनेकानि कष्टानि अतिक्रान्तव्यानि
अतः व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणस्य प्रक्रिया आव्हानैः अवसरैः च परिपूर्णा यात्रा अस्ति। निरन्तरं शिक्षणं, अभ्यासं, अन्वेषणं च कृत्वा एव वयं प्रौद्योगिकीविकासस्य तरङ्गे अजेयः तिष्ठितुं शक्नुमः।