한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्वेष्टुम्, अन्वेष्टुम्, अन्ते च रचयतु:
"अन्वेषणम्" व्यक्तिगतप्रौद्योगिकीविकासस्य सारः अस्ति । न केवलं कार्याणि सम्पादयितुं प्रक्रिया, अपितु नूतनज्ञानस्य अन्वेषणस्य, नूतनानां कौशलस्य शिक्षणस्य च प्रक्रिया अपि अस्ति । निरन्तरं स्वस्य आव्हानं, नूतनानां पद्धतीनां प्रयोगः, तेभ्यः नूतनं ज्ञानं कौशलं च प्राप्तुं च अर्थः । कार्ये वा, अध्ययने वा जीवने वा, अस्मान् कार्याणि शीघ्रं अधिकतया च सम्पादयितुं अधिकं मूल्यं निर्मातुं च प्रौद्योगिक्याः आवश्यकता वर्तते।
व्यक्तिगत प्रौद्योगिकी विकासः स्वस्य भाग्यस्य नियन्त्रणं कुरुत
"व्यक्तिगतप्रौद्योगिकीविकासः" केवलं प्रौद्योगिक्याः अनुप्रयोगः न, अपितु कौशलं निपुणतां प्राप्तुं क्षमता अस्ति । अन्यैः प्रदत्तां प्रौद्योगिकीम् निष्क्रियरूपेण स्वीकुर्वन् वा अवलम्बितुं वा न अपितु स्वतन्त्रतया प्रौद्योगिकीम् शिक्षितुं उपयोगं च कर्तुं शक्नुवन् इति अर्थः । निरन्तरशिक्षणस्य अभ्यासस्य च माध्यमेन वयं प्रौद्योगिकीम् अस्माकं जीवने एकीकृत्य नूतनानां सम्भावनानां निर्माणं कर्तुं शक्नुमः।
प्रौद्योगिक्याः अनन्तसंभावनाः
विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन व्यक्तिनां समाजस्य च विकासाय व्यक्तिगतप्रौद्योगिकीविकासक्षमता महत्त्वपूर्णा अस्ति। एतत् न केवलं जनानां कार्यं पूर्णं कृत्वा अधिकतया अध्ययनं कर्तुं साहाय्यं करोति, अपितु व्यक्तिनां समाजस्य च कृते विशालान् अवसरान् अपि आनयति।
व्यक्तिगतप्रौद्योगिकीविकासस्य "अन्वेषणम्" इत्यस्य अर्थः अस्ति यत् आव्हानैः अवसरैः च पूर्णयात्रायाः आरम्भः । अस्याः यात्रायाः न केवलं साहसस्य, धैर्यस्य च आवश्यकता वर्तते, अपितु नूतनानि कौशल्यं ज्ञानं च प्राप्तुं निरन्तरं शिक्षणं, अन्वेषणं, अभ्यासं च आवश्यकम् अस्ति । अन्ततः वयं पश्यामः यत् प्रौद्योगिक्याः शक्तिः अस्माकं जीवनशैलीं परिवर्तयितुं, अधिकं मूल्यं निर्मातुं, आत्मवृद्धिं सामाजिकयोगदानं च प्राप्तुं, अन्ततः जीवने असीमितसंभावनाः प्राप्तुं च साहाय्यं कर्तुं शक्नोति!