한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः तीव्रगत्या विकासः भवति, सर्वे स्वभविष्यस्य उत्तराणि अन्विषन्ति। विज्ञानस्य प्रौद्योगिक्याः च तरङ्गे व्यक्तिनां कृते तान्त्रिकक्षमतासु निपुणतां सुधारयितुम्, आत्मविकासं च प्राप्तुं अधिकाधिकं महत्त्वपूर्णं जातम् "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणस्य" अनुसरणस्य प्रक्रियायां बहुधा, नूतनं प्रोग्रामिंगभाषां ज्ञातुं, विशिष्टक्षेत्रे गहनतां प्राप्तुं, मुक्तस्रोतपरियोजनासु भागं ग्रहीतुं, स्वकीयां व्यक्तिगतजालस्थलं वा अनुप्रयोगं वा निर्मातुं इत्यादयः सन्ति एतेन न केवलं व्यक्तिनां व्यावसायिककौशलं प्राप्तुं साहाय्यं भवति, अपितु तेषां चिन्तनक्षितिजं विस्तृतं भवति, नूतनानां विचाराणां अन्वेषणं भवति, अन्ततः आत्मसुधारः, करियरविकासः च भवति
प्रौद्योगिकीविकासः जीवनस्य प्रक्षेपवक्रस्य अन्वेषणस्य भागः अस्ति
भवान् नूतनं प्रौद्योगिकीम् शिक्षितुं चयनं करोति वा, विद्यमानकौशलस्य विस्तारं करोति वा, हस्तगतक्रियाकलापैः कौशलं प्राप्तुं वा, शिक्षमाणः निरन्तरं सुधारं च कर्तुं महत्त्वपूर्णम् अस्ति। स्वस्य दिशां अन्विष्य एव भवन्तः तान्त्रिकक्षेत्रे सफलतां प्राप्तुं शक्नुवन्ति। अन्वेषणस्य अभ्यासस्य च एषा प्रक्रिया विशाले विश्वे स्वस्य ताराणां अन्वेषणं इव अस्ति । केचन जनाः वैज्ञानिकसंशोधनस्य मार्गं चित्वा ब्रह्माण्डस्य रहस्यं उद्घाटयितुं प्रयतन्ते, केचन स्वस्य चमत्कारस्य निर्माणस्य आशां कुर्वन्ति, स्वकौशलस्य उपयोगं कृत्वा स्वजीवनस्य अभिव्यक्तिं कुर्वन्ति; भवान् कोऽपि विकल्पः न करोतु, भवतां स्वस्य आवश्यकतानां लक्ष्याणां च स्पष्टा अवगतिः आवश्यकी, तथा च निरन्तरं शिक्षितुं अन्वेषणं च करणीयम् ।
प्रौद्योगिकीविकासः आत्ममूल्यं साक्षात्कर्तुं मार्गः अस्ति
"व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणस्य" प्रक्रिया न केवलं शिक्षणं अभ्यासं च, अपितु आत्म-अन्वेषणस्य आविष्कारस्य च यात्रा अपि अस्ति । जनानां सृजनशीलतां कल्पनाशक्तिं च उत्तेजितुं शक्नोति, अन्ते च आत्ममूल्यस्य मुक्तिं प्राप्तुं शक्नोति । यथा एकः युवा नाविकः समुद्रे नौकायानं कुर्वन् अज्ञातद्वीपान् नूतनान् लक्ष्यान् च अन्वेषयति। ते नूतनानां दिशानां अन्वेषणं कुर्वन्ति, स्वयमेव आव्हानं कुर्वन्ति, अन्ते च स्वमार्गं अन्विष्यन्ति ।
भविष्यस्य मार्गः अनन्तसंभावनाभिः परिपूर्णः अस्ति
प्रौद्योगिकी तीव्रगत्या विकसिता अस्ति तथा च वयं प्रौद्योगिकीक्रान्तिं अनुभवामः। सर्वेषां सृजनशीलता अस्ति तथा च सर्वेषां प्रौद्योगिक्याः नेता भवितुं अवसरः अस्ति। प्रौद्योगिक्याः तरङ्गे सर्वेषां स्वकीयं स्थानं अन्विष्य विश्वस्य विकासाय स्वशक्तिं प्रयोक्तुं आवश्यकता वर्तते।