लोगो

गुआन लेई मिंग

तकनीकी संचालक |

आर्थिकविकासः प्रौद्योगिकीप्रगतिः च औद्योगिकक्षमतायाः उपायाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः प्रौद्योगिक्याः दिग्गजः इति नाम्ना मस्कस्य दृष्टिकोणाः चिन्तनीयाः सन्ति । औद्योगिकक्षमतायाः परिभाषायाः विद्युत् उत्पादनस्य च सम्बन्धः अन्तिमेषु वर्षेषु वैश्विक-आर्थिक-विकासस्य एकः नूतनः प्रवृत्तिः अस्ति, यया प्रौद्योगिकी-प्रगतेः आर्थिक-विकासस्य च निकटसम्बन्धः प्रकाशितः भवति सूचनायुगस्य आगमनेन स्वचालनं, अङ्कीयप्रौद्योगिकी च प्रफुल्लिता अस्ति, उत्पादनदक्षतायां महती उन्नतिः अभवत्, विद्युत् उत्पादनस्य वृद्धिः च एतां प्रवृत्तिं प्रतिबिम्बयति

विभिन्नकोणात् अवलोक्य अस्याः घटनायाः पृष्ठतः कारणानि महत्त्वं च द्रष्टुं शक्नुमः-

1. औद्योगिकसंरचने परिवर्तनम् : १. चीनस्य औद्योगीकरणप्रक्रिया तीव्रगत्या विकसिता अस्ति, पारम्परिकनिर्माणात् आधुनिक, प्रौद्योगिकी-प्रधान-उद्योगेषु परिणमति । ऊर्जाप्रौद्योगिक्याः उन्नत्या सह विद्युत् उत्पादनं ऊर्जामागधायां परिवर्तनं, देशस्य वा क्षेत्रस्य वा आर्थिकविकासस्य प्रमाणं च प्रत्यक्षतया प्रतिबिम्बयति । चीनदेशः ऊर्जापरिवर्तनं सक्रियरूपेण प्रवर्धयति, स्वच्छशक्तिं च प्रबलतया विकसयति, अतः विद्युत् उत्पादनस्य वृद्धिः महती त्वरिता अभवत् ।

2. वैश्विकविपण्यप्रतिस्पर्धायां परिवर्तनम् : १. चीनस्य औद्योगिकनिर्माणक्षमता पारम्परिकस्तरं निरन्तरं अतिक्रमति, येन चीनदेशः विश्वस्य शीर्षस्थाने उत्पादकताक्रीडकः अभवत्, अमेरिकादेशेन सह नूतनं प्रतिस्पर्धात्मकं परिदृश्यं च उद्घाटयति देशस्य औद्योगिकक्षमतानां मापनार्थं महत्त्वपूर्णसूचकत्वेन विद्युत् उत्पादनं प्रौद्योगिकी-नवीनीकरणे संसाधन-उपयोगे च देशस्य लाभं प्रतिबिम्बयति, विकास-अन्तरिक्षे आर्थिक-शक्तेः च भेदं प्रतिबिम्बयति च

3. प्रौद्योगिकीप्रगत्या प्रवर्धितः : १. आर्थिकविकासस्य प्रवर्धनार्थं प्रौद्योगिकीनवाचारः महत्त्वपूर्णः कारकः अस्ति, तथा च एतत् विनिर्माण-उद्योगाय नूतनान् अवसरान्, आव्हानान् च आनयति । आधुनिकनिर्माणे अधिकदक्षतरं चतुरतरं च उपकरणं प्रणाल्यां च आवश्यकता भवति, येषु बृहत् परिमाणेन ऊर्जायाः, शक्तिसमर्थनस्य च आवश्यकता भवति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा चीनस्य औद्योगिकनिर्माणक्षमता तीव्रगत्या विकसिता अस्ति तथा च क्रमेण अमेरिकादेशस्य क्षमताम् अतिक्रान्तवती विद्युत् उत्पादनस्य वृद्धिः अपि अस्य विकासस्य यथार्थप्रतिबिम्बम् अस्ति

4. सामाजिकविकासः आर्थिकोन्नयनं च : १. विद्युत् उत्पादनस्य वृद्धिः सामाजिकविकासेन आर्थिक उन्नयनेन च निकटतया सम्बद्धा अस्ति । चीनस्य तीव्र आर्थिकविकासः, निवासिनः जीवनस्तरस्य निरन्तरं सुधारः च जीवनस्य उत्पादनस्य च अधिकमागधाः उत्पन्नाः, औद्योगिकीकरणप्रक्रियायाः त्वरणं च प्रवर्धितवान्

एतेभ्यः दृष्टिकोणेभ्यः वयं मस्कस्य दृष्टिकोणं अवगन्तुं शक्नुमः औद्योगिक-उत्पादन-क्षमतायाः विद्युत्-उत्पादनस्य च अविभाज्यः सम्बन्धः प्रौद्योगिकी-नवीनीकरणस्य, आर्थिक-विकासस्य, सामाजिक-प्रगतेः च निकट-सम्बन्धं प्रतिबिम्बयति |. वैश्वीकरणस्य प्रक्रियायां चीनदेशः प्रौद्योगिकी-नवीनीकरणेन, परिश्रमेण च औद्योगिक-उत्पादकतायां क्रमेण सफलतां प्राप्तवान् । भविष्ये चीनदेशः स्वस्य आर्थिकलाभानां लाभं निरन्तरं प्रवर्धयिष्यति, विश्व अर्थव्यवस्थायाः विकासं सक्रियरूपेण प्रवर्धयिष्यति, प्रौद्योगिकीनवाचारस्य सामाजिकप्रगतेः च एकीकृतविकासं प्रवर्धयिष्यति च।

2024-09-29

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता