लोगो

गुआन लेई मिंग

तकनीकी संचालक |

मर्सिडीज-बेन्ज ईक्यूई विक्रयः सुस्तः: बाजारप्रतिरोधः विद्युत्करणरणनीतिसमायोजनं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु नूतन ऊर्जावाहनविपण्यं प्रफुल्लितं भवति, उपभोक्तृणां पर्यावरणसंरक्षणस्य ऊर्जासंरक्षणस्य च आग्रहाः अधिकाधिकं प्रबलाः सन्ति नीतिसमर्थनं वर्धमानं प्रौद्योगिकी उन्नतिं च कृत्वा मध्यमं बृहत् च विद्युत्वाहनविपण्यं क्रमेण उद्भवति, यत्र प्रमुखाः ब्राण्ड्-संस्थाः प्रथमवारं विपण्यभागं ग्रहीतुं स्पर्धां कुर्वन्ति अस्याः पृष्ठभूमितः मर्सिडीज-बेन्ज् इत्यनेन eqe मॉडल् प्रथममध्यमतः बृहत्पर्यन्तं विद्युत्सेडान् इति रूपेण विमोचितम्, यस्य उद्देश्यं पर्यावरणसंरक्षणस्य आनन्दं लभन्ते सन्तः आरामस्य प्रौद्योगिक्याः च अनुसरणं कुर्वतां उपभोक्तृणां आकर्षणं भवति

तथापि यथार्थं यथा अपेक्षितं तथा सुस्पष्टं नास्ति । ईक्यूई इत्यस्य निराशाजनकविक्रयः अपर्याप्तः विपण्यप्रतिक्रिया च अस्मिन् मॉडले मर्सिडीज-बेन्जस्य निवेशस्य भविष्यस्य विकासदिशायाः च विषये विशालं संशयं जनयति। एतेन न केवलं विपण्यमागधायां परिवर्तनं प्रतिबिम्बितं भवति, अपितु मर्सिडीज-बेन्जस्य स्वस्य विद्युत्करणरणनीत्याः कठिनताः अपि उजागरिताः भवन्ति ।

विपण्यस्पर्धा प्रचण्डा अस्ति

मध्यम-बृहत्-विद्युत्-कारानाम् विपण्य-प्रतियोगिता अधिकाधिकं तीव्रा भवति, अन्येषां ब्राण्ड्-संस्थानां अपि स्वकीयानि उत्पादनानि प्रक्षेपितानि, यथा टेस्ला मॉडल् एस, बीएमडब्ल्यू ix, फोक्सवैगन-id.7 इत्यादीनि अद्वितीयप्रदर्शनेन, आरामेन, अग्रणीतांत्रिकलाभैः च एते मॉडलाः विपण्यां प्रबलस्थानं धारयन्ति, उपभोक्तारः च विद्युत्वाहनविपण्यं अधिकाधिकं ज्ञापयन्ति

तकनीकी कठिनताः विपण्यमाङ्गस्य असन्तुलनं च

eqe इत्यस्य डिजाइनस्य प्रौद्योगिक्याः च विषये अपि केचन विषयाः सन्ति । केचन उपभोक्तारः मन्यन्ते यत् eqe इत्यस्य बाह्यविन्यासः अत्यन्तं मृदुः अस्ति तथा च मर्सिडीज-बेन्ज-ब्राण्ड् इत्यस्य प्रतिष्ठितशैल्याः अभावः अस्ति तस्य क्रूजिंग्-परिधिः मार्केट्-प्रतियोगितायां अपर्याप्तः अस्ति;

सामरिकसमायोजनं तथा विपण्यस्थापनम्

मार्केट्-चुनौत्यस्य, स्वकीया स्थितिः च सम्मुखीकृत्य मर्सिडीज-बेन्ज् इत्यनेन ईक्यूई इत्यस्य भविष्यस्य विकासस्य दिशां समायोजितवती अस्ति । २०२३ तमस्य वर्षस्य मे-मासे मर्सिडीज-बेन्ज्-संस्थायाः आधिकारिकरूपेण बृहत्-स्तरीय-विलासिता-विद्युत्-वाहन-मञ्चानां विकासं स्थगयितुं निर्णयः कृतः, यत् तस्य विद्युत्करण-रणनीत्याः प्रमुखं समायोजनम् अस्ति अस्य अपि अर्थः अस्ति यत् मर्सिडीज-बेन्ज्-कम्पनी प्रौद्योगिक्यां, विपण्य-रणनीतिषु च समायोजनं कर्तुं अधिकं ध्यानं दास्यति ।

विपण्यस्य अवसराः आव्हानानि च

चीनस्य नूतन ऊर्जावाहनविपण्ये अद्यापि महती सम्भावना वर्तते, परन्तु नीतिस्य, प्रौद्योगिक्याः, विपण्यप्रतिस्पर्धायाः इत्यादीनां कारकानाम् अपि प्रभावस्य सम्मुखीभवति। हुवावे, टेन्सेन्ट् इत्यादयः कम्पनयः नूतनानां ऊर्जावाहनानां क्षेत्रे प्रविष्टाः, पारम्परिकवाहनब्राण्ड्-प्रतिमानं भङ्ग्य नूतनानि आव्हानानि आनयन्ति

सर्वेषु सर्वेषु, eqe इत्यस्य मन्दविक्रयः मर्सिडीज-बेन्ज् इत्यस्य सम्मुखे वास्तविकदुविधा अस्ति, एतत् अपि प्रतिबिम्बयति यत् विद्युत्वाहनविपण्यम् अद्यापि विकासस्य प्रारम्भिकपदेषु अस्ति तथा च चुनौतीनां अवसरानां च सामना करोति। भविष्ये मर्सिडीज-बेन्ज-संस्थायाः प्रौद्योगिकी-अनुसन्धान-विकासयोः, सामरिक-समायोजनयोः च अधिक-प्रयत्नाः करणीयाः सन्ति, येन मार्केट-परिवर्तनानां अनुकूलतां प्राप्तुं मध्यम-बृहत्-विद्युत्-वाहनानां क्षेत्रे सफलतां प्राप्तुं च शक्यते

2024-09-29

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता