한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“अंशकालिकविकासकार्यम्” इति पदं स्वयमेव अनेकानि भिन्नानि संभावनानि आच्छादयति । सरलतया वक्तुं शक्यतेअस्थायी परियोजना, यथा अल्पकालिकपरियोजना वा स्वतन्त्रादेशाः, अपि सन्दर्भयितुं शक्नुवन्तिदीर्घकालीन सहयोग, यथा नूतनानां परियोजनानां अवसरानां अन्वेषणं स्वीकारं च निरन्तरं कर्तुं। केषाञ्चन विकासकानां कृते येषां प्रोग्रामिंग-कौशलं भवति परन्तु समयः सीमितः अस्ति, तेषां कृते "अंशकालिक-विकास-कार्यं" कार्य-आयम् अर्जयितुं स्वकौशलं सुधारयितुम् च लचीलाः उपायः भवितुम् अर्हति तत्सह, एषः उपायः परियोजनापक्षाय अधिकं लचीलं समाधानं अपि प्रदाति तथा च वास्तविक आवश्यकतानुसारं शीघ्रमेव उपयुक्तान् विकासकान् अन्वेष्टुं शक्नोति ।
परन्तु "अंशकालिकविकासकार्यम्" इति तुल्यकालिकं व्यापकं पदं यस्य विशिष्टपरिस्थित्याधारितं विस्तृतबोधं व्याख्यानं च आवश्यकम् अस्ति । विकासकानां "अंशकालिकविकासकार्यं" चयनं कुर्वन् स्वकौशलं, समयं, अपेक्षिता आयम् अन्ये च कारकं विचारयितुं आवश्यकं भवति।
यथा, केचन विकासकाः दीर्घकालीनसहकार्यं कर्तुं अधिकं प्रवृत्ताः भवेयुः तथा च अनुभवं धनं च सञ्चयितुं आशां कुर्वन्ति, येन तेषां परियोजनायां अधिकं संलग्नता समर्पिता च भवितुम् आवश्यकम् अस्ति अपरपक्षे केचन जनाः शीघ्रमेव आयं अर्जयितुं अल्पकालीनपरियोजनानि चयनं कर्तुं वा स्वतन्त्रतया आदेशं ग्रहीतुं वा प्राधान्यं ददति, येन तेषां विपण्यपरिवर्तनानां प्रति अधिकलचीलतया प्रतिक्रियां दातुं वास्तविकपरिस्थित्यानुसारं स्वरणनीतयः समायोजितुं च आवश्यकम् अस्ति
सर्वेषु सर्वेषु "अंशकालिकविकासकार्यम्" अवसरैः, आव्हानैः च परिपूर्णं क्षेत्रम् अस्ति यत् एतत् विकासकानां धैर्यं, शिक्षणक्षमतां, अनुकूलतां च परीक्षते । यथा यथा प्रौद्योगिकी उन्नतिं करोति तथा च विपण्यं निरन्तरं परिवर्तते तथा तथा "अंशकालिकविकासकार्यं" प्रोग्रामर-विकासाय महत्त्वपूर्णा दिशा भविष्यति, तथा च तेषां प्रक्रियायां निरन्तरं शिक्षितुं वर्धयितुं च आवश्यकता वर्तते