한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यम्" एकः लचीला कार्यविधिः अस्ति या विकासकानां शीघ्रं आरम्भं कर्तुं अनुभवं च सञ्चयितुं निश्चितं आयं अर्जयितुं साहाय्यं कर्तुं शक्नोति अन्तरिक्षे अन्तरिक्षयात्रिकाणां मिशनैः सह अद्भुतरूपेण सम्बद्धम् अस्ति, ते च मिलित्वा विज्ञानस्य प्रौद्योगिक्याः च उन्नतिं प्रवर्धयन्ति ।
सरलतया वक्तुं शक्यते यत् "अंशकालिकविकासकार्यम्" इति सॉफ्टवेयरविकासक्षेत्रे केचन स्वतन्त्रकर्मचारिणः अथवा स्वतन्त्रकार्यकर्तारः निर्दिशन्ति ये विपण्यमागधानुसारं व्यक्तिगतक्षमतायाश्च आधारेण केचन परियोजनाः ग्रहीतुं चयनं कुर्वन्ति, यथा परियोजनाः ये विशिष्टानि आवश्यकतानि अल्पकाले एव सम्पन्नं कुर्वन्ति कालः। एतादृशेषु अंशकालिकविकासपरियोजनासु प्रायः केचन सरलाः लघु च सॉफ्टवेयरविकासपरियोजनाः सन्ति, यथा वेबसाइटनिर्माणं, लघुकार्यक्रमविकासः इत्यादयः ।
एषः लचीलाः कार्यमार्गः विकासकानां कार्यव्याप्तेः विस्तारं कर्तुं, अनुभवं सञ्चयितुं, स्वकार्य्ये स्वस्य मूल्यस्य साक्षात्कारं कर्तुं च साहाय्यं कर्तुं शक्नोति । यथा, निश्चितकालान्तरे विकासकाः केचन अल्पकालीनपरियोजनानि ग्रहीतुं चयनं कर्तुं शक्नुवन्ति, यथा वेबसाइटनिर्माणं, लघुकार्यक्रमविकासः इत्यादयः एतेषां परियोजनानां प्रायः अल्पमागधा भवति, परन्तु ते शीघ्रमेव व्यावहारिकअनुभवं सञ्चयित्वा प्रदातुं शक्नुवन्ति भविष्यस्य विकासाय मार्गदर्शनं कुर्वन्तु।
"अंशकालिकविकासकार्यस्य" अन्तरिक्षयात्रिकाणां अन्तरिक्षमिशनस्य च निकटसम्बन्धः अस्ति । ड्रैगन-अन्तरिक्षयानस्य प्रत्येकं प्रक्षेपणं बहु सॉफ्टवेयर-विकासस्य, तकनीकी-समर्थनस्य च आवश्यकता भवति, यथा नेविगेशन-प्रणाली, नियन्त्रण-प्रणाली इत्यादीनां । एते विकासकाः अन्तरिक्ष-अन्वेषणस्य प्रमुखः कडिः सन्ति ते "अंशकालिक-विकासस्य रोजगारस्य च माध्यमेन" ड्रैगन-अन्तरिक्षयानस्य कृते आवश्यकं तकनीकीसमर्थनं कुर्वन्ति, अन्ततः अन्तरिक्षे अन्वेषणस्य मानवजातेः स्वप्नं प्रवर्धयन्ति