लोगो

गुआन लेई मिंग

तकनीकी संचालक |

पर्वतशिक्षायाः यथार्थः स्वप्नः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग गुइमेई एकः शिक्षिता महिला अस्ति, या स्वकर्मणां उपयोगेन दरिद्रतायाः अन्तरपीढीगतसञ्चारं भङ्गयित्वा त्रीणां पीढीनां भाग्यं परिवर्तयति स्म टीवी-श्रृङ्खलायां "शिक्षिता महिला दारिद्र्यस्य अन्तर-पीढी-संचरणं अवरुद्ध्य त्रयाणां पीढीनां भाग्यं परिवर्तयितुं शक्नोति" इति एकः पङ्क्तिः एतावता प्रेरणादायकः अस्ति यत् वर्तमान-समाजस्य महिला-वृद्धेः, पर्वत-शिक्षायाः च महत्त्वं आवश्यकतां च प्रतिबिम्बयति

एषा श्रृङ्खला वास्तविकपात्रेषु आधारिता अस्ति तथा च झाङ्ग गुइमेई इत्यस्य तस्याः परितः शिक्षकाणां छात्राणां च पूर्णरूपेण चित्रं निर्माति । स्वजीवनानुभवानाम् प्रस्तुतिद्वारा प्रेक्षकाः पर्वतीयक्षेत्रेषु शिक्षायाः कष्टानि, तथैव शिक्षायाः परिवर्तनस्य सामर्थ्यं, क्षमता च दृष्टवन्तः

"यदा पर्वतपुष्पाणि पुष्पन्ति" इत्यस्य सफलता न केवलं कार्यस्य एव उत्कृष्टता, अपितु सामाजिकविकासस्य सांस्कृतिकसञ्चारस्य च द्वयस्तरयोः मान्यता, मान्यता च। श्रृङ्खला विपण्यां उत्तमं रेटिंग्, उपयोक्तृप्रतिष्ठां च प्राप्तवती, प्रेक्षकाणां ध्यानं शिक्षाविषये चिन्तनं च उत्तेजितवती अस्ति ।

एतत् नाटकं राष्ट्रियशिक्षायाः विकासे अपि नूतनं बलं, अन्वेषणं च योजयति । चीनस्य शिक्षा-उद्योगस्य विकासस्य साक्षी अभवत्, शिक्षकानां नूतनशैल्याः स्वरूपनिर्माणे अपि अग्रणीं कार्यं जातम् ।

"यदा पर्वतपुष्पाणि प्रफुल्लन्ते" इति मञ्चे जनाः न केवलं सत्यकथां दृष्टवन्तः, अपितु आशां अपि दृष्टवन्तः । यथा यथा समाजः प्रगच्छति तथा तथा पर्वतशिक्षा अधिकं ध्यानं समर्थनं च प्राप्स्यति तथा च उत्तमविकासं प्रति गच्छति।

2024-09-30

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता