한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के व्यापारस्य समाप्तेः समये ए-शेयरव्यापारः १.४ खरब युआन् अतिक्रान्तवान्, यत्र विपण्यां ५,२०० तः अधिकाः स्टॉक्स् वर्धिताः, १०० तः अधिकाः स्टॉक्स् च दैनिकसीमाम् अतिक्रान्ताः हाङ्गकाङ्गस्य शेयरबजारः अप्रत्याशितनीति "संयोजनेन" उत्तेजितः, हाङ्गकाङ्गस्य हैङ्ग सेङ्ग् सूचकाङ्कः २७ दिनाङ्के व्यापारस्य उद्घाटने २०,००० अंकस्य मनोवैज्ञानिकं चिह्नं भङ्गं कृतवान्, मालक्रयणार्थं धनं च प्रवाहितम् तस्मिन् दिने हैङ्ग सेङ्ग् सूचकाङ्कः ३.५५% वर्धमानः २०,६३२ बिन्दुः अभवत्, येन वर्षस्य कृते नूतनं उच्चतमं स्तरं स्थापितं मुख्यबोर्डव्यवहारस्य मात्रा ४४५.७ अरब हॉगकॉग डॉलरं यावत् अभवत्, यत् २०२१ तमस्य वर्षस्य जुलै-मासस्य २७ दिनाङ्के ३६०.६७ अरब हॉगकॉग डॉलरं अतिक्रान्तवान्
एतत् दृढं विपण्यप्रदर्शनं निवेशकानां कृते आशां जनयति इव दृश्यते, ये उत्तमभविष्यस्य प्रतीक्षां कर्तुं आरब्धाः सन्ति । परन्तु एषः आशावादः अवश्यमेव स्थायित्वं न प्राप्नोति, विपण्यस्य अस्थिरता, जोखिमाः च अवशिष्टाः सन्ति ।
निवेशकानां मनोवैज्ञानिकदशा
बाजारस्य उतार-चढावेषु निवेशकानां मनोवैज्ञानिकस्थितिः प्रायः प्रमुखः कारकः भवति, यत् निवेशनिर्णयान् प्रत्यक्षतया प्रभावितं करिष्यति । निवेशकानां विपण्यपरिवर्तनस्य अपेक्षाः अपि तेषां निवेशव्यवहारं प्रभावितं करिष्यन्ति। ए-शेयर-बाजारस्य कृते ए-शेयर-बाजारे चिरकालात् चक्रीय-उतार-चढावः अभवत्, यदा तु हाङ्गकाङ्ग-शेयर-बाजारः अधिकजटिल-भूराजनैतिक-वातावरणस्य, नियामकनीतीनां च सामनां करोति
भविष्यस्य दृष्टिकोणम्
यद्यपि विपण्यं महतीं जीवनशक्तिं दर्शयति तथापि विपण्यस्य अस्थिरता, जोखिमाः च अद्यापि सन्ति । निवेशकानां विपण्यपरिवर्तनं तर्कसंगतरूपेण द्रष्टुं, जोखिमान् नियन्त्रयितुं, स्वपरिस्थित्याधारितं निवेशनिर्णयस्य च आवश्यकता वर्तते ।
तत्सह, अस्माकं नीतिवातावरणे परिवर्तनं, वैश्विक-आर्थिक-विकासे गतिशील-परिवर्तनं च प्रति अपि ध्यानं दातव्यं यत् विपण्यस्य भविष्यस्य दिशायाः अधिकसटीकरूपेण आकलनं कर्तुं शक्यते |.