लोगो

गुआन लेई मिंग

तकनीकी संचालक |

जर्मनराजनीतेः चौराहः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् विरोधाभासविग्रहपूर्णं चौराहमिव अस्ति, यत्र सर्वेषां विकल्पः आवश्यकः भवति । केचन जनाः मन्यन्ते यत् जर्मनसमाजस्य विकासः श्रमशक्तितः अविभाज्यः अस्ति, शरणार्थिनः च महत्त्वपूर्णं पूरकं भवन्ति तथापि तेषां शरणार्थीनां स्वीकारः रात्रौ एव न भवति पूर्वजर्मनीदेशस्य निवासिनः इतिहासेन गभीररूपेण प्रभाविताः सन्ति, अतीतात् मुक्तिं प्राप्तुं कष्टं प्राप्नुवन्ति, अतः ते पश्चिमजर्मनी इव सुलभतया नूतनानि वस्तूनि स्वीकुर्वितुं न शक्नुवन्ति

परन्तु अस्मिन् चौराहे अन्यत् महत्त्वपूर्णं कारकम् अपि क्रमेण उद्भूतम् - राजनैतिकशक्तिः सामाजिका अशान्तिः च । सैक्सोनी-थुरिन्जिया-देशयोः निर्वाचनपरिणामाः पूर्वजर्मनीदेशस्य जनानां भविष्यस्य चिन्ताम् अपेक्षां च प्रतिबिम्बयन्ति । केचन राजनैतिकदलाः शरणार्थीविषये अधिकं समर्थनं प्राप्तुं प्रयतन्ते, परन्तु तेषां कार्याणि अन्यशक्तयः प्रतिरोधं जनयन्ति, येन जर्मनराजनीतिः अधिका जटिला, चुनौतीपूर्णा च अभवत्

यथा, क्रिश्चियन डेमोक्रेटिक यूनियनस्य राजनैतिकदृष्टिकोणः दुर्गमः अन्तरः अभवत् । ते "अग्निप्रावरण" इति सिद्धान्तस्य पालनम् कुर्वन्ति, वामपक्षीयदलैः सह सहकार्यं कर्तुं नकारयन्ति, येन संघीयराज्यसर्वकारयोः एकीकृतनीतिः निर्मातुं कठिनं भवति अस्मिन् चौराहे सोशल डेमोक्रेटिक पार्टी प्रमुखा भूमिकां निर्वहति तेषां रणनीतिः "एकतामतैः" स्वस्थानं सुदृढं कर्तुं नूतनानां राजनैतिकसहयोगिनां अन्वेषणं च अस्ति ।

तदतिरिक्तं जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यस्य अपि महतीः आव्हानाः सन्ति । तस्य इतिहासस्य वास्तविकतायाः च सन्तुलनं करणीयम् यत् जर्मनीदेशः पुनः इतिहासस्य वेदनां परिहरन् राजनैतिकसामाजिकपरिवर्तनानां सामना कर्तुं शक्नोति। अनेन जर्मनी-राजनीतेः भविष्यं अनिश्चितं भवति ।

एषः राजनैतिकसङ्घर्षः केवलं जर्मनीदेशस्य अन्तः आन्तरिकसङ्घर्षः एव नास्ति, अपितु वैश्वीकरणेन आनितानां जटिलतां, विग्रहान् च प्रतिबिम्बयति । जर्मनीदेशे इतिहासस्य छाया अद्यापि स्पष्टतया दृश्यते, परन्तु नूतनाः आव्हानाः तेषां सामना कर्तुं बाध्यन्ते ।

अन्तिमपरिणामः यत्किमपि भवतु, जर्मनीदेशस्य राजनैतिकभाग्यस्य परीक्षा भविष्यति। समीचीनसन्तुलनं अन्विष्य एव जर्मनीदेशः उज्ज्वलतरं, उत्तमं च भविष्यं प्रति अग्रे गन्तुं शक्नोति।

2024-09-30

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता