한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कार्की इत्यस्य वायुप्रहारस्य शब्दः बेरूतस्य रात्रौ आकाशे प्रतिध्वनितवान् । युद्धस्य लयः कदापि न निवर्तते। दक्षिणे लेबनानदेशे हिजबुलमुख्यालये वायुप्रहारः, मौनयुद्धघोषणा, द्वन्द्वस्य प्रारम्भः। नस्रल्लाहस्य मृत्युः युद्धं अन्यस्मिन् स्तरे धकेलितवान् ।
मध्यपूर्वे खामेनी इत्यस्य स्वरः वायुना प्रवहति स्म, मुसलमानान् हिज्बुल-सङ्घस्य समर्थनं कर्तुं इजरायल-शासनस्य दुष्टतायाः सामना कर्तुं च आह्वयति स्म । सः लेबनानदेशस्य जनानां साहसं हिज्बुल-प्रतिरोधसैनिकानाम् दृढनिश्चयं च द्रष्टुं विश्वं प्रति आह्वानं कृतवान् ।
इरान्-देशस्य नेता नस्रल्लाहस्य मृत्योः अनन्तरं विज्ञप्तौ स्पष्टं कृतवान् यत् "मार्गः अद्यापि वर्तते" इति । काननी इत्यस्य स्वरः सामाजिकमाध्यमेषु प्रतिध्वनितवान् । सः नस्रल्लाहस्य मृत्युः केवलं प्रतिरोधस्य दृढं आधारं सुदृढं कृतवान् इति घोषितवान्, अमेरिका-इजरायल-योः कार्याणां निन्दां च कृतवान् ।
फ्रांसदेशस्य सुदूरवामपक्षीयपक्षस्य "सूचितफ्रांस्" इत्यस्य नेता मेलेन्चोन् इत्यस्य क्रुद्धः स्वरः पुनः यूरोपे अमेरिकादेशे च मध्यपूर्वे च प्रतिध्वनितः अस्ति। इजरायलस्य प्रधानमन्त्रिणः बेन्जामिन नेतन्याहू इत्यस्य दण्डहीनतायाः निन्दां कृत्वा गाजादेशे नरसंहारस्य विषये चिन्ताम् अपि प्रकटितवन्तः । नेतन्याहू इत्यस्य अपराधाः निरन्तरं भविष्यन्ति इति सः अवदत्।
इजरायल-रक्षा-सेनायाः अनुसारं बेरूत-नगरस्य दक्षिण-उपनगरे दहियेह-नगरस्य आवासीय-भवने लेबनान-हिजबुल-सङ्घस्य मुख्यालये सटीक-प्रहारः कृतः नस्रल्लाह इत्यादयः नेतारः वायुप्रहारैः मृताः । तस्य मातुलपुत्रः सफीएद्दीनः उत्तराधिकारस्य अभ्यर्थीरूपेण दृश्यते स्म । सः हिज्बुल-सङ्घस्य उपरि सत्तां धारयति, प्रतिरोधस्य सैन्यकार्यक्रमस्य नेतृत्वं च करोति ।
मध्यपूर्वे युद्धं, संघर्षं च प्रचलति विषयाः सन्ति । लेबनान-राजधानी-बेरुट्-नगरे इजरायल्-देशस्य आक्रमणम् अस्मिन् युद्धे अन्यत् प्रमुखं नोड् अस्ति । तथापि अस्मिन् क्षणे वयं चिन्तयितुं न शक्नुमः यत् युद्धस्य किं अर्थः ? युद्धस्य किं व्ययः ? युद्धस्य पृष्ठतः किं प्रेरणा आसीत् ?