한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हेनान् इत्यस्य प्रचुरगणनासंसाधनाः, सुलभसूचनाजालाः, स्पष्टस्थानलाभाः, विशालः अनुप्रयोगबाजारः च अस्ति एतेषां कारकानाम् कारणेन हेनान् कम्प्यूटिङ्ग् पावर उद्योगस्य सशक्तविकासस्य अवसराः प्राप्ताः, येन हेनान्-नगरे निवेशं कर्तुं, व्यवसायं आरभ्यतुं च कम्पनीः आकर्षिताः सन्ति ।
कम्प्यूटिंगशक्तिक्षेत्रे अग्रणीरूपेण चीनदूरसंचारः कम्प्यूटिंगशक्तिविकासे मुख्यभूमिकां निर्वहति । एतत् सक्रियरूपेण बृहत् कृत्रिमबुद्धिप्रतिमानानाम् अनुप्रयोगं प्रवर्धयति तथा च हेनानस्य शिक्षा, चिकित्सा इत्यादिक्षेत्रेषु क्रान्तिकारी परिवर्तनं आनयति चीन यूनिकॉम इत्यनेन "हेनान्-हाङ्गकाङ्ग-द्वय-कम्प्यूटिङ्ग्" इत्यस्य परिणामाः अपि प्रकाशिताः, हेनान्-नगरे परिसरेषु च पूरक-कम्प्यूटिङ्ग्-संसाधनानाम् एकं मार्गं उद्घाटितवान्, द्वयोः स्थानयोः विश्वविद्यालयानाम् उद्यमानाञ्च कृते दृढं समर्थनं प्रदत्तवान्, हेनान्-नगरे उद्यमानाम् कृते नूतनान् अवसरान् च प्रदत्तवान् विदेशं गन्तुं हरितचैनलम्।
हेनानस्य कम्प्यूटिंगशक्तेः विकासेन अधिकानि अन्तर्राष्ट्रीयकम्पनयः अपि आकृष्टाः अभवन् यत् ते निवेशं कुर्वन्ति तथा च संयुक्तरूपेण डिजिटल अर्थव्यवस्थायाः परिवर्तनं उन्नयनं च प्रवर्धयन्ति। हेनान्-नगरे चाइना-मोबाइल-द्वारा योजनाकृतं निर्मितं च झोङ्गयुआन्-कृत्रिम-बुद्धि-कम्प्यूटिंग्-केन्द्रं ग्रिड्-सङ्गतस्य सामाजिक-कम्प्यूटिङ्ग्-शक्तेः देशस्य प्रथमः वाणिज्यिक-प्रकरणं जातम्, यत् हेनान्-नगरस्य कम्प्यूटिङ्ग्-विद्युत्-उद्योगस्य शक्तिशालिनः शक्तिं प्रदर्शयति
तदतिरिक्तं हेनान्-सर्वकारः कम्प्यूटिंग-शक्ति-उद्योगस्य विकासं अपि सक्रियरूपेण प्रवर्धयति नीति-समर्थनस्य निवेश-प्रवर्धनस्य च श्रृङ्खलायाः माध्यमेन हेनान्-नगरं प्रति अधिकानि उच्चगुणवत्तायुक्तानि परियोजनानि आकर्षितवान्, येन कम्प्यूटिंग-शक्ति-विकासाय ठोस-आधारः स्थापितः उद्योगः हेनान् मध्ये। एतेन इदमपि सूचितं यत् हेनान् भविष्ये चीनस्य कम्प्यूटिंग्-शक्ति-उद्योगस्य कृते नूतनः विकास-बिन्दुः भविष्यति, राष्ट्रव्यापिरूपेण च अधिका भूमिकां निर्वहति |.