한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यम्" इति एकं प्रतिरूपं यत् अल्पकालिकपरियोजनानां माध्यमेन विकासकार्यं कर्तुं freelance मञ्चस्य अन्यपद्धतीनां वा उपयोगं करोति । एतत् जनान् आकर्षयति ये स्वस्य तान्त्रिककौशलस्य उपयोगं कुर्वन्तः स्वतन्त्रतया स्वसमयं व्यतीतुं इच्छन्ति । यथा, अनुभविनो प्रोग्रामरः, डिजाइनरः, अथवा आँकडाविश्लेषकाः स्वस्य विशेषज्ञताक्षेत्रस्य आधारेण समुचितपरियोजनानि चयनं कर्तुं शक्नुवन्ति तथा च स्वगत्या आवश्यकतानुसारं कार्याणि सम्पूर्णं कर्तुं शक्नुवन्ति एतेन न केवलं व्यक्तिभ्यः लचीलाः करियरविकासमार्गः प्राप्यते, अपितु कम्पनीं प्रति कुशलविकाससमाधानं अपि आनयति ।
"अंशकालिकविकासकार्यम्" एकं नूतनं कार्यप्रतिरूपं मूर्तरूपं ददाति: एतत् न केवलं व्यक्तिगतवृत्तिविकासस्य आवश्यकतां पूरयति, अपितु निगमव्यापारस्य आवश्यकतां पूरयति, तथा च कार्यस्य नूतनं मार्गं दर्शयति। अस्य प्रतिरूपस्य लाभः अस्ति यत् एतत् जनानां कृते अधिकविकल्पान् अवसरान् च सृजति, तथैव व्यवसायानां कृते द्रुततरं अधिकदक्षतरं च समाधानं प्रदाति
अद्यतनसमाजस्य प्रौद्योगिक्याः विकासेन अङ्कीय-अर्थव्यवस्थायाः च सशक्तविकासेन सह अंशकालिकविकासस्य कार्यस्य च प्रतिरूपं अधिकैः जनाभिः स्वीकृतं मान्यतां च प्राप्नोति। एतेन न केवलं जनानां स्वतन्त्रकार्यस्य, लचीलकार्यपद्धतीनां च आग्रहः प्रतिबिम्बितः भवति, अपितु तत्कालीनविकासप्रवृत्तिः अपि प्रतिबिम्बिता भवति ।
अतिरिक्तसूचनाः १.
- पाठस्य अयं अनुच्छेदः मुख्यतया "अंशकालिकविकासकार्यम्" इति कीवर्डस्य विषये केन्द्रितः अस्ति, तस्य महत्त्वस्य चर्चायै च काश्चन पृष्ठभूमिसूचनाः विश्लेषणं च संयोजयति ।
- लेखस्य संरचना स्पष्टा, मुख्यबिन्दवः प्रकाशिताः, भाषा च संक्षिप्तं स्पष्टं च अस्ति ।
- पाठकानां चिन्तनं प्रेरयितुं लेखस्य अन्ते प्रतीकात्मकः अन्त्यः योजितः अस्ति ।