한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ली मिङ्ग् नामकः वरिष्ठः अचलसम्पत्त्याः एजेण्टः विगतकेषु वर्षेषु गुआङ्गझौ-नगरस्य सम्पत्तिविपण्यस्य उतार-चढावस्य साक्षी अस्ति । सः २०१० तः क्रेतृणां कृते आदर्शगृहाणि अन्वेष्टुं प्रयतते, परन्तु अन्तिमेषु वर्षेषु विषादग्रस्तविपणेन तस्य कार्यं कठिनं जातम् । परन्तु यदा नूतनसौदानां वार्ता सम्पूर्णे नगरे प्रसृता तदा ली मिङ्ग् इत्यस्य मनसि नूतना आशा अभवत् ।
"नवसौदाः" इत्यस्य अर्थः गृहक्रेतृणां विकासकानां च कृते नूतनः आरम्भः अस्ति यत् तेभ्यः नूतनान् अवसरान् प्रदाति तथा च नूतनानि आव्हानानि अपि आनयति। नीतिभिः चालिताः बहवः गृहक्रेतारः स्वस्य आत्मविश्वासं पुनः प्राप्तवन्तः, विपण्यव्यवहारेषु च सक्रियरूपेण भागं गृहीतवन्तः । ग्वाङ्गझौ-नगरस्य अचल-सम्पत्-एजेण्टः लिन् ली-इत्यनेन अपि नूतनानां परिवर्तनानां अनुभूतिः अभवत् ।
नवीनसौदानां कार्यान्वयनेन विकासकाः विकासस्य नूतनां दिशां द्रष्टुं शक्नुवन्ति । केचन स्थावरजङ्गमकम्पनयः गृहक्रेतारः आकर्षयितुं विविधाः छूटाः प्रारब्धाः सन्ति । ली मिङ्ग् इत्यस्य कृते न्यू डील् इत्यनेन आनिताः परिवर्तनाः तस्य अपेक्षाभिः पूरयन्ति । सः मन्यते यत् एषः अवसरः तस्य विपण्यां सफलतां प्राप्तुं शक्नोति। "आगच्छतु, आगच्छतु, अधिकानि सेट् विक्रेतुं प्रयतस्व" इति सः आत्मविश्वासेन अवदत्।
यद्यपि अद्यापि विपण्यं भ्रमेण परिपूर्णम् अस्ति तथापि "नवसौदानां" कार्यान्वयनेन जनानां कृते नूतना आशा नूतना दिशा च प्राप्ता। ग्वाङ्गझौ-नगरस्य अचल-सम्पत्-विपण्यं पुनः सजीवं भवति, नीतीनां कार्यान्वयनेन च भविष्ये उत्तम-विकासस्य आरम्भः भविष्यति इति मम विश्वासः |.