लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चीनीय टेबलटेनिस्-क्रीडायां उज्ज्वलतारकाः प्रकाशन्ते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानी-देशस्य टेबल-टेनिस्-महिलानां एकल-क्षेत्रं स्फुरद्-तारकाणां इव अस्ति, यत् प्रत्येकस्मिन् पक्षे अद्भुत-प्रतियोगित-स्थितिं दर्शयति । चतुर्णां महिलासेनापतयः मिमा इटो, मिउ हिरानो, मियु नागासाकी, सकुरा मोरी च प्रतियोगितायां प्रबलं बलं दर्शितवन्तः, अन्ते च ते शीर्ष ३२ मध्ये गमिष्यन्ति। तेषां प्रदर्शनं तारा इव प्रकाशते, अनन्तरक्रीडासु अपि ते प्रकाशन्ते इति अपेक्षितम् ।

2. कोरियादेशस्य टेबलटेनिसस्य मन्दप्रकाशः

तस्य विपरीतम् कोरिया-दलस्य पुरुष-महिला-एकल-स्पर्धासु प्रदर्शनं निराशाजनकं दृश्यते स्म ।

पुरुषाणां एकलस्पर्धायाः आधारेण यद्यपि मुख्यस्पर्धायाः प्रथमपरिक्रमे झाङ्ग युझेन्, झाओ डाचेङ्ग्, लिन् झोङ्गक्सुन, वु चेङ्गचेङ्ग इत्यादयः क्रीडकाः योग्यतां प्राप्तवन्तः तथापि प्रतियोगितायाः समये तेषां अप्रत्याशितविघ्नाः अभवन् लिआओ झेन्जुए, अह्न् जे-ह्युन्, ली साङ्ग-सू, पार्क गा-ह्युन् इत्यादयः क्रीडकाः दृढं बलं दर्शितवन्तः अन्ते च विजयं प्राप्तवन्तः, परन्तु एतेन पुरुषाणां एकलक्षेत्रे कोरिया-दलस्य प्रतिस्पर्धायाः अभावः अपि प्रतिबिम्बितः

महिलानां एकलक्रीडायां तियान ज़िक्सी, झू कियान्क्सी, ली शिवेन्, पार्क गा-ह्युन् इत्यादीनां क्रीडकानां अपि हानिः अभवत्, येन कोरिया-दलस्य समग्रं प्रदर्शनं अपि श्रान्तं दृश्यते स्म

3. भविष्यस्य ताराप्रकाशस्य प्रतीक्षा

यथा यथा क्रीडा प्रगच्छति तथा तथा अक्टोबर्-मासस्य प्रथमे दिने "एकादश"-क्रीडादिवसस्य आरम्भः भविष्यति the national table tennis team गृहे स्पर्धां करिष्यति, अस्मान् अधिकानि रोमाञ्चकारीणि प्रदर्शनानि च दर्शयिष्यति।

2024-10-02

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता