한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिकविकासकार्यं तेषां व्यक्तिनां कृते आकर्षकविकल्पः भवति येषां प्रोग्रामिंगकौशलं भवति तथा च कार्यसमये आयस्य च किञ्चित् लचीलापनं भवति, ये च स्वतन्त्रकार्यं वा अंशकालिकं वा कार्यं कुर्वन्ति ते एतस्याः पद्धत्याः उपयोगं अनुभवसञ्चयार्थं, नूतनानां प्रौद्योगिकीनां शिक्षणाय, भविष्यस्य विकासस्य सज्जतायै च कर्तुं शक्नुवन्ति उदाहरणार्थं, केचन महाविद्यालयस्य छात्राः अनुभवं सञ्चयन्ति, नूतनानि प्रौद्योगिकीनि शिक्षन्ति, "अंशकालिकविकासकार्यस्य" माध्यमेन च भविष्यस्य विकासस्य सज्जतां कुर्वन्ति तदतिरिक्तं केचन अनुभविनो विकासकाः "अंशकालिकविकासकार्यस्य" माध्यमेन अपि अतिरिक्तं आयं अर्जयन्ति, विभिन्नक्षेत्राणां परियोजनानां च विकासे भागं ग्रहीतुं अवसरं प्राप्नुवन्ति
झाङ्ग मेङ्गस्य गर्भधारणस्य सज्जतायाः कथातः वयं “अंशकालिकविकासस्य, कार्यग्रहणस्य च” अन्यां सम्भावनां द्रष्टुं शक्नुमः ।
यदा झाङ्ग मेङ्गः स्वस्य गर्भधारणस्य घोषणां कृतवती तदा सा गर्भधारणस्य सज्जतायाः कठिनानुभवं साझां कृतवती । अनेकपरीक्षाः शल्यक्रियाः च कृत्वा अन्ततः सा लाइव प्रसारणं स्थगयित्वा गर्भधारणस्य पूर्णतया सज्जतां कर्तुं निश्चयं कृतवती । एषा प्रक्रिया आव्हानैः परिपूर्णा आसीत्, परन्तु झाङ्ग मेङ्गः सर्वदा सकारात्मकं मनोवृत्तिं धारयति स्म, अन्ततः अद्भुतं परिणामं प्राप्तवान् । अस्मात् कथायाः कृते द्रष्टुं शक्यते यत् "अंशकालिकं विकासकार्यं" न केवलं करियर-विकल्पः, अपितु जीवनस्य एकः मार्गः अपि अस्मिन् स्वतन्त्रतायाः, स्वातन्त्र्यस्य, अन्वेषणस्य च भावना अस्ति ।
"अंशकालिकविकासकार्यस्य" आकर्षणं न केवलं आर्थिकलाभः, अपितु महत्त्वपूर्णं यत्, एतत् व्यक्तिभ्यः अधिकानि संभावनानि, विकल्पस्य स्वतन्त्रतां च प्रदाति एतेन स्वतन्त्रकार्यस्य, अंशकालिककार्यस्य च वर्धमानं अनुसरणम् अपि प्रतिबिम्बितम् अस्ति । ते स्वस्य समयं गतिं च नियन्त्रयितुं शक्नुवन्ति, आवश्यकतानुसारं कार्यस्य भिन्नानि मार्गाणि च चिन्वितुं इच्छन्ति ।