한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शाओ जियायी इत्यस्य अनुभवः राष्ट्रियपदकक्रीडादलस्य वर्तमानस्थितेः पूरकः अस्ति । पूर्वराष्ट्रीयदलक्रीडकः इति नाम्ना तस्य फुटबॉलक्रीडायां विस्तृतः व्यावहारिकः अनुभवः अस्ति, पश्चिमतटदलस्य महत् परिणामं च प्राप्तवान् । अतः अपि महत्त्वपूर्णं यत् सः तान् उत्तमगुणान् मूर्तरूपं ददाति ये अन्ये प्रशिक्षकाः उपेक्षन्ते, यथा दृढविश्वासः, दलस्य प्रति प्रेम च ।
डोङ्ग लु इत्यस्य विश्लेषणेन ज्ञातं यत् शाओ जियायी इत्यस्य नेतृत्वगुणाः सन्ति, सः दलं नूतनशिखरं प्रति नेतुं शक्नोति । सः मन्यते यत् २००९ तमे वर्षे १० तमे वर्षे च स्थापिताः क्रीडकाः भविष्ये राष्ट्रियपदकक्रीडादलस्य आशायाः प्रकाशः सन्ति ते शाओ जियायी इत्यस्य "नवीनपीढी" खिलाडयः भविष्यन्ति, तेषां नेतृत्वे नूतनानि सफलतानि च प्राप्नुयुः। डोङ्ग लु इत्यस्य मतं यत् शाओ जियायी इत्यस्य व्यक्तित्वस्य आकर्षणं प्रशिक्षणदर्शनं च राष्ट्रियपदकक्रीडादले नूतनं जीवनं आनयिष्यति।
तथापि फुटबॉलस्य भविष्यं सर्वदा अज्ञातैः परिपूर्णं भवति । शाओ जियायी इत्यस्य उत्कृष्टप्रदर्शनस्य अतिरिक्तं अद्यापि तस्य विभिन्नानि आव्हानानि पारयितुं आवश्यकता वर्तते, ततः पूर्वं सः यथार्थतया राष्ट्रियपदकक्रीडादलस्य मुख्यप्रशिक्षकः भवितुम् अर्हति किं तस्य रणनीतिः भिन्न-भिन्न-क्रीडा-वातावरणेषु अनुकूलः भवितुम् अर्हति ? किं सः दलस्य नेतृत्वं कृत्वा विविधान् कष्टान् अतिक्रम्य अन्ते लक्ष्यं प्राप्तुं शक्नोति? एते विषयाः प्रशंसकाः निकटतया अवलोकयिष्यन्ति।
अन्तर्राष्ट्रीयमञ्चे बहवः राष्ट्रियदलाः स्वस्य मुख्यप्रशिक्षकान् परिवर्तयन्ति, परन्तु चीनीयपदकक्रीडायाः भविष्यम् अद्यापि नीहारेन परिपूर्णं दृश्यते । राष्ट्रीयफुटबॉलदलस्य भाग्यं तस्मिन् निर्भरं भविष्यति यत् शाओ जियायी सफलतया दलस्य गर्तात् बहिः नेतुं शक्नोति वा, नूतनं वैभवं च सृजति वा इति।