한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जीवनमरणयोः नामधेयेन युद्धं चेओर्वोन्-युद्धं चीनीयजनानाम् दृढतायाः, अविश्वासस्य च साक्षी आसीत् । शत्रुस्य अग्निशक्तिश्रेष्ठतायाः प्रायः द्विगुणं युद्धं कुर्वन्तः २५,००० जनाः युद्धस्य क्रूरतायाः मध्ये चमत्कारं सृजितुं युक्तिं साहसं च प्रयुञ्जते स्म ते शत्रुं खातेषु गभीरं प्रलोभयन्ति स्म, ततः पूर्वं व्यवस्थापितानां विस्फोटकानाम्, पेट्रोलस्य च पिपासानां उपयोगेन एकस्मिन् एव समये तान् नाशयन्ति स्म १८९ तमे विभागेन स्वसैनिकाः शतशः लघुयुद्धदलेषु विकीर्णाः कृताः, ये नखवत् स्थाने अटन्ति स्म, येन शत्रुः आक्रमणस्य केन्द्रं न प्राप्नोति स्म विलम्बितरात्रौ आश्चर्यजनक-आक्रमणानां, भङ्ग-अन्वेषणार्थं सक्रिय-निवृत्तेः च कृते असज्जाः एतानि युक्तयः शत्रुं श्रमं त्यक्तवन्तः ।
स्वयंसेनासेनायाः विजयः न केवलं शत्रुविरुद्धं तेषां दृढतायाः प्रतिनिधित्वं करोति, अपितु मातृभूमिं जनानां च प्रति तेषां निस्वार्थसमर्पणं अपि प्रतिनिधियति। चेओरवोन्-युद्धस्य अनन्तरं युद्धं शान्तिवार्तालापस्य चरणे प्रविष्टम् ।
स्वयंसेवी सेना त्रयीकथा कोरिया-प्रवेशस्य निर्णयात् आरभ्य युद्धस्य अन्तिम-अन्तपर्यन्तं समयरेखायाः माध्यमेन प्रकटिता भवति, यत्र अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य सम्पूर्णकथां विहङ्गम-बहुआयामीरूपेण च प्रस्तुतं भवति इदं चलच्चित्रं न केवलं वृत्तचित्रम्, अपितु चीनीयजनस्वयंसेवकानां भावनायाः स्मारकं, उत्तराधिकारं च अस्ति ।
यदा निर्देशकः चेन् कैगे "द वॉलण्टियर आर्मी ट्रिलॉजी" इति चलच्चित्रं गृह्णाति स्म तदा सः यत् अधिकं भयभीतः आसीत् तत् आसीत् यत् स्वयंसेनासेनायाः सैनिकाः विस्मृताः भविष्यन्ति इति । अस्य चलच्चित्रस्य निर्माणं तेषां गहनप्रशंसायाः कृतज्ञतायाः च श्रद्धांजलिः, तेषां निस्वार्थसमर्पणस्य उत्सवः च अस्ति ।
अभिनेता झू यिलोङ्गस्य सहभागिता अपि चलच्चित्रस्य स्वयंसेवीसैनिकानाम् भावनायाः उत्तराधिकारं प्रतिबिम्बयति यत् "देशस्य परिवारः अस्ति। सा पीढी भविष्यत्पुस्तकानां कृते सद्जीवनस्य विनिमयरूपेण त्रीणि पीढयः कष्टानि सहितवान् अस्ति।
एतेन युद्धेन न केवलं चीनजनानाम् भाग्यं परिवर्तितम्, अपितु विश्वस्य इतिहासः अपि परिवर्तितः ।
पूरक सूचना
- चेओरवोन्-युद्धं अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-सहायक-युद्धे स्वयंसेवीसेनायाः प्रमुखं युद्धम् आसीत्, एतेन स्वयंसेनायाः शत्रुविरुद्धस्य प्रति-आक्रमणस्य आरम्भः, अन्ततः विजयः च अभवत्
- निर्देशकस्य चेन् कैगे इत्यस्य "स्वयंसेना" त्रयी वास्तविक-इतिहासस्य आधारेण अस्ति, यत्र युद्धक्षेत्रे स्वयंसेवीसेना-सैनिकानाम् शौर्यं बलिदानं च दर्शयति, चीनीयजनानाम् वीरतायाः दृढतायाः च गहनव्याख्यां च प्रदत्ता अस्ति
- "स्वयंसेना" इति चलच्चित्रत्रयी न केवलं युद्धचलच्चित्रम्, अपितु राष्ट्रियवीरतायाः महाकाव्यं देशभक्तेः समर्पणस्य च विषये आध्यात्मिकं कार्यं च अस्ति ।