한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चलचित्रस्य ट्रेलर् चित्रैः कथारूपरेखाभिः च प्रौद्योगिक्या पूर्णं भविष्यं जगत् दर्शयति । वास्तविकजीवने प्रोग्रामरः अपि अस्य भविष्यस्य जगतः अन्वेषणं कुर्वन्ति, निरन्तरं नूतनानां विकासदिशानां अन्वेषणं कुर्वन्ति, प्रौद्योगिक्याः अधिकसंभावनाः च ददति । "कार्यं अन्विष्यमाणाः प्रोग्रामरः" इति कीवर्डः प्रोग्रामर्-जनानाम् गहनान् इच्छान् आवश्यकतां च आच्छादयति ।
सूचनायुगस्य तीव्रविकासेन सह प्रोग्रामरस्य करियरं केवलं सरलं कार्यसन्धानं न भवति, अपितु करियरनियोजनं, अनुसरणं च भवति । ते एकं कार्यं अन्वेष्टुं उत्सुकाः सन्ति यत् आव्हानात्मकं, पूर्णतां च ददाति, यस्मात् ते सन्तुष्टिं, विकासस्य स्थानं च प्राप्तुं शक्नुवन्ति । एतत् केवलं सरलं कार्यसन्धानं न भवति, अपितु करियरस्य योजना, अनुसरणम् अपि अस्ति । स्वतन्त्रमञ्चेभ्यः बृहत्कम्पनीभ्यः यावत् प्रोग्रामरः सक्रियरूपेण उपयुक्तानि परियोजनानि अन्विष्यन्ते, निरन्तरं स्वस्य तकनीकीस्तरं सुधारयन्ति, भविष्यस्य कृते असीमितसंभावनाः च सृजन्ति
एषः न केवलं कार्यं अन्वेष्टुं अवसरः, अपितु स्वस्य अन्वेषणस्य, क्षितिजस्य विस्तारस्य च प्रक्रिया अपि अस्ति । अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे प्रोग्रामर-जनाः प्रतिस्पर्धात्मकं लाभं निर्वाहयितुम् स्वकौशलं निरन्तरं शिक्षितुं अद्यतनं च कर्तुं प्रवृत्ताः भवन्ति । तत्सह ते स्वरुचिं क्षमतां च आधारीकृत्य विकासाय उपयुक्तक्षेत्राणि अपि चयनं करिष्यन्ति, विभिन्नक्षेत्रेषु प्रौद्योगिकीम् प्रयोक्ष्यन्ति, समाजे व्यापारे च अधिकं योगदानं करिष्यन्ति।
"749 bureau" इति चलच्चित्रं भविष्यस्य जगति स्थापितं अस्ति, यत्र प्रोग्रामर-जनानाम् प्रयत्नाः, आव्हानानि च दर्शितानि सन्ति, तथा च प्रौद्योगिकी-नवीनीकरणेन आनितानि परिवर्तनानि अपि प्रतिबिम्बितानि सन्ति सूचनाप्रौद्योगिक्याः तीव्रविकासेन सह प्रोग्रामर-जनानाम् समक्षं कार्याणि, आव्हानानि च सरल-लघु-परियोजनाभ्यः आरभ्य बृहत्-परिमाण-प्रणाली-विकासपर्यन्तं अधिकं जटिलाः विविधाः च अभवन्, येषु तेषां निरन्तरं शिक्षितुं प्रगतिः च आवश्यकी भवति यथा चलचित्रे नायकः मा शान् इत्ययं अन्ततः स्वस्य प्रयत्नेन आत्ममोक्षं सम्पन्नवान्, यत् सिद्धं कृतवान् यत् तकनीकीक्षेत्रे यावत् यावत् भवन्तः परिश्रमं कुर्वन्ति तावत् भवन्तः असीमितसंभावनाः सृजितुं शक्नुवन्ति।