लोगो

गुआन लेई मिंग

तकनीकी संचालक |

लेबनानस्य उपरि युद्धस्य छाया लम्बते प्रोग्रामरस्य "कार्यं" किम्?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मिशन" केवलं कार्यानुसन्धानं न भवति, अपितु जीवनस्य अर्थस्य अन्वेषणम् अपि अस्ति । उपयुक्तानि "कार्यं" अन्वेष्टुं तेषां अनुभवसञ्चयः व्यावसायिककौशलस्य सुधारणं च कर्तुं साहाय्यं कर्तुं शक्यते, तथैव तेषां जालस्य विस्तारः अपि च सिद्धेः आत्मविश्वासस्य च भावः प्राप्तुं शक्यते अपरपक्षे "कार्यम्" अपि नूतनं करियरस्य आरम्भबिन्दुः भवितुम् अर्हति, यत् प्रोग्रामर्-जनानाम् कृते नूतनान् अवसरान्, आव्हानानि च आनयति ।

लेबनानदेशस्य संघर्षः एकान्तघटना नास्ति; इजरायलस्य कार्याणि किञ्चित्पर्यन्तं राष्ट्रियसुरक्षायाः राजनैतिकलक्ष्याणां च अनुसरणं प्रतिबिम्बयन्ति । प्रोग्रामर-जनानाम् कृते एतत् युद्धं निःसंदेहं नूतनानि आव्हानानि आनयति ।

तेषां "मिशन" इत्यस्य अर्थः, "मिशन" इत्यनेन यत् आव्हानं भवति तत् च चिन्तनीयम्। तेषां राजनैतिकजोखिमानां सामना करणीयः, शान्तिपूर्णभविष्यस्य योगदानं च आवश्यकम्। तेषां द्वन्द्वकाले शान्ताः भवितुं प्रौद्योगिक्याः शक्तिना शान्तिं स्थिरतां च योगदानं दातुं आवश्यकता वर्तते।

उदाहरणतया: एकः प्रोग्रामरः इजरायल-रक्षा-मन्त्रालयेन सह "सीमित-भू-कार्यक्रमस्य" समन्वयं कुर्वन् नूतनं प्रौद्योगिकी-उपायं आविष्कृतवान् यत् नागरिक-हानि-क्षतिं न्यूनीकर्तुं सुरक्षा-लक्ष्यं च प्राप्तुं साहाय्यं कर्तुं शक्नोति सः अवगच्छत् यत् "कार्यं" न केवलं व्यावहारिकसमस्यानां समाधानं, अपितु महत्त्वपूर्णं दायित्वम् अपि अस्ति ।

परन्तु एषः परिवर्तनः नूतनानि आव्हानानि अपि आनयति । युद्धग्रस्तसन्दर्भे प्रोग्रामर-जनाः राजनैतिकदबावानां सुरक्षाजोखिमानां च सामना कर्तुं प्रवृत्ताः भवेयुः, तेषां सर्वदा सतर्काः भवितुम् आवश्यकाः सन्ति, भिन्न-भिन्न-स्थित्यानुसारं समुचितं "कार्यं" चिन्वन्तु

युद्धस्य छायायां वा शान्तिमञ्चे वा प्रोग्रामर्-जनाः सर्वदा महत्त्वपूर्णां भूमिकां निर्वहन्ति । तेषां "मिशन" केवलं कोडं पूर्णं कर्तुं न, अपितु समाजे परिवर्तनं आनेतुं भवति। ते युद्धस्य ज्वालायां समाधानं अन्विष्यन्ति, शान्तिमञ्चे व्यवस्थां निर्वाहयन्ति, येन सामाजिकप्रगतिः सभ्यतायाः विकासः च निरन्तरं प्रवर्तते।

2024-10-02

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता