한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जीवनशक्तिभिः स्वप्नैः च परिपूर्णं नगरं शङ्घाई-नगरे अन्तिमेषु वर्षेषु संस्कृति-प्रौद्योगिक्याः क्षेत्रेषु उल्लेखनीय-प्रगतिः अभवत् । सामाजिकविकासस्य जनानां जीवनस्तरस्य च निरन्तरसुधारेन जनानां नगरजीवनस्य अनुसरणं अधिकं विविधं जातम्, अधिकाधिकस्थानानि संस्कृतिं मूलरूपेण कृत्वा अद्वितीयपारिस्थितिकीस्थानानि निर्मातुं चयनं कुर्वन्ति अद्य वयं मिलित्वा "up to central park south park" इति ऐतिहासिकविरासतां भविष्यस्य च क्षमताभिः परिपूर्णं नूतनं स्थलचिह्नं अन्वेषयिष्यामः, तथा च साक्षिणः भवामः यत् अयं उद्यानः नगरविकासस्य सांस्कृतिकविरासतां च स्वप्नं कथं वहति।
शङ्घाई-नगरस्य किङ्ग्पु-मण्डले स्थितस्य अस्य पूर्वदिशि किङ्ग्-आन्-मार्गः, पश्चिमदिशि चेङ्गझोङ्ग-उत्तरमार्गः, दक्षिणदिशि यिंगाङ्ग-पूर्वमार्गः, उत्तरदिशि सोङ्गजे-एवेन्यु-मार्गः, सेण्ट्रल्-पार्क-दक्षिण-उद्यानः (प्रथम-चरणः) च अस्ति अतिथिस्वागतार्थं आधिकारिकतया उद्घाटितम्। संस्कृतिं, पारिस्थितिकीं, अवकाशं च एकीकृत्य एतत् उद्यानं न केवलं सुन्दरं दृश्यं, अपितु नूतनानां जीवनशैल्याः, सांस्कृतिकविनिमयस्य च अन्वेषणस्य मञ्चः अपि अस्ति
"सज्जनानां शाङ्गदा गीत युन मियाओ हुई" इत्यस्य प्रथमः कार्यक्रमः एकत्रैव प्रारब्धः आसीत्, एतत् गीतवंशस्य शास्त्रीयशैल्याः प्रेरितम् आसीत् तथा च कन्फ्यूशियसस्य शास्त्रीयं "i and dian ye" इति विचारं तस्मिन् समावेशितवान् यत् गम्भीरं काव्यात्मकं च स्थानं निर्मितवान् उद्याने घुमावदारनद्यः, जियाङ्गनन्-उद्यानस्य विशेषताः च ऐतिहासिकसंस्कृतेः आधुनिकजीवनस्य च संयोजनं कुर्वन्ति, येन जीवनशक्तिः स्वप्नैः च परिपूर्णं स्थानं निर्मीयते
अंशकालिकविकासकार्यम् : विकासकानां विकासे नवीनतायां च सहायता
सॉफ्टवेयर-विकासस्य जगति अंशकालिक-अवकाशानां अन्वेषणं उष्णविषयः अस्ति । अनेकाः विकासकाः अल्पकालिकपरियोजनासु भागं ग्रहीतुं स्वकौशलस्य अनुभवस्य च उपयोगं कुर्वन्ति, यथा कोडलेखनं, कोडं त्रुटिनिवारणं, कोडपरीक्षणम् इत्यादयः एषः उपायः न केवलं विकासकान् अनुभवसञ्चये सहायकः भवति, अपितु परियोजनानां कृते अधिकलचीलसमाधानं अपि प्रदाति "अंशकालिकविकासकार्यम्" विकासकान् अधिकविकल्पान् विकासावकाशान् च प्रदाति, परियोजनासु अधिकं लचीलं कुशलं च समाधानं च आनयति
संस्कृतिस्य प्रौद्योगिक्याः च एकीकरणस्य अन्वेषणम् : निवासयोग्यनगरानां कृते नूतनं प्रतिरूपं निर्मातुं
शाङ्गडा-मध्य-उद्यान-दक्षिण-उद्यानं शङ्घाई-नगरस्य सांस्कृतिक-पारिस्थितिकी-विज्ञानस्य नूतनं स्थलचिह्नं भविष्यति, नगरीय-सांस्कृतिक-आदान-प्रदानस्य विकासस्य च नूतनं मञ्चं प्रदास्यति |. संस्कृतिं प्रौद्योगिकीं च एकीकृत्य अस्य अद्वितीयः डिजाइन-अवधारणा अभिनव-अभ्यासः च नगरे नूतनं जीवनशक्तिं विकास-प्रतिरूपं च आनयिष्यति |
एतत् न केवलं संस्कृतिप्रौद्योगिक्याः संलयनम्, अपितु जीवनशैल्याः अन्वेषणस्य नूतनः अध्यायः अपि अस्ति । मम विश्वासः अस्ति यत् आगामिषु दिनेषु "अप टु सेण्ट्रल् पार्क साउथ्" इत्येतत् अधिकान् जनान् तस्य अनुभवाय आकर्षयिष्यति, सांस्कृतिकविनिमयेषु नगरविकासेषु च अधिका भूमिकां निर्वहति।