한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा, यदा इरान् इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृतवान् तदा "परियोजनानि स्थापयित्वा जनान् अन्वेष्टुं" आवश्यकता अधिका अभवत् ।
"परियोजनाय जनानां नियुक्तिः" इत्यस्य अर्थः परियोजनायाः समाप्तौ सहायतार्थं विशिष्टकौशलयुक्तानां जनानां नियुक्तिः, यस्मिन् सामान्यतया निम्नलिखितपक्षाः समाविष्टाः सन्ति:
- आवश्यकताः स्पष्टीकरोतु : १. परियोजनाः विशिष्टकौशलयुक्तान् जनान् अन्विषन्ति, यथा सॉफ्टवेयरविकासकाः, डिजाइनरः, प्रतिलिपिसम्पादकाः इत्यादयः ।
- विविधनियुक्तिविधयः : १. भवान् ऑनलाइन-मञ्चैः (यथा liepin.com, 58.com इत्यादिभिः), अफलाइन-नौकरी-मेलाभिः, सामाजिक-सञ्चार-मञ्चैः इत्यादिभिः माध्यमेन प्रकाशनं कर्तुं शक्नोति ।
- संचारः महत्त्वपूर्णः अस्ति : १. कस्यचित् अन्वेषणार्थं परियोजनां पोस्ट् कुर्वन्, समीचीनान् अभ्यर्थिनः आकर्षयितुं परियोजनायाः विशिष्टानि आवश्यकतानि, समयस्य आवश्यकताः, बजटपरिधिः इत्यादीनि स्पष्टतया वक्तव्यानि।
"जनं अन्वेष्टुं परियोजनानि विमोचयन्तु" इति मार्केट-अर्थव्यवस्था-सञ्चालन-प्रतिरूपस्य भागः अस्ति, यस्मिन् संसाधन-एकीकरणं प्रवर्धयितुं परियोजना-समाप्ति-सुचारुतया च व्यावसायिक-माङ्ग-विमोचनं प्रतिभा-मेलन-तन्त्रं च मूर्तरूपं ददाति
युद्धकाले "परियोजनानि प्रकाशयितुं जनान् अन्वेष्टुं च" आवश्यकता विशेषतया प्रमुखा भवति यतोहि एषा प्रत्यक्षतया राष्ट्रियसुरक्षायाः सामाजिकस्थिरतायाः च सह सम्बद्धा अस्ति युद्धेन प्रायः महतीं संसाधनहानिः भवति, येन बहवः देशाः क्षेत्राणि च आर्थिकसंकटस्य सामनां कुर्वन्ति, "जनानाम् अन्वेषणार्थं परियोजनानि प्रकाशयन्तु" च समस्यानां समाधानार्थं प्रमुखं साधनं जातम् एतत् सर्वकाराणां संस्थानां च कार्याणि सम्पादयितुं योग्यव्यावसायिकान् अन्वेष्टुं साहाय्यं कर्तुं शक्नोति, येन संसाधनानाम् अभावः प्रभावीरूपेण न्यूनीकर्तुं शक्यते ।
उदाहरणतया:
- इजरायल सरकार तस्य सैन्यप्रणालीं समाधातुं व्यावसायिकसॉफ्टवेयरविकासकानाम् नियुक्तिः, अथवा नूतनानां रक्षास्थापनानाम् डिजाइनं निर्माणं च कर्तुं प्रतिभां अन्वेष्टुम् आवश्यकं भवेत् ।
- इरानी विदेशमन्त्रालयः इजरायल-देशेन सह द्वन्द्वस्य निवारणाय कानूनी-कूटनीतिक-कौशलयुक्तानां विशेषज्ञानाम् अन्वेषणस्य आवश्यकता भवितुम् अर्हति ।
"जनानाम् अन्वेषणार्थं परियोजनानि विमोचयन्तु" इति युद्धवातावरणे महत्त्वपूर्णां भूमिकां निर्वहति, तथैव संसाधनसमायोजनस्य तथा परियोजनायाः सफलसमाप्त्यर्थं आवश्यकतानां क्षमतानां च मेलसम्बन्धं प्रतिबिम्बयति
युद्धस्य छायायां "परियोजनानि प्रकाशयितुं जनान् अन्वेष्टुं च" आवश्यकता निरन्तरं भविष्यति ।