한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"जावा विकासकार्यग्रहणम्" एकः कुशलः लचीला च मार्गः अस्ति, यः न केवलं परियोजनां शीघ्रं सम्पन्नं कर्तुं साहाय्यं कर्तुं शक्नोति, अपितु भवतः समयस्य ऊर्जायाः च रक्षणं कर्तुं शक्नोति। अस्य उपायस्य आकर्षणं निम्नलिखितपक्षेषु प्रतिबिम्बितम् अस्ति ।
1. संसाधनविनियोगस्य दबावं न्यूनीकरोतु : १. पारम्परिकपरियोजनाविकासाय समीचीनं जावादलं वा विकासकं वा अन्वेष्टुं बहुकालस्य परिश्रमस्य च आवश्यकता भवति । "जावा विकासकार्यं" न केवलं अन्वेषणसमयस्य रक्षणं करोति, अपितु महत्त्वपूर्णं यत्, एतत् भवन्तं कोडलेखनं, तर्कनिर्माणं, परीक्षणं च इत्यादिषु प्रमुखपक्षेषु एकाग्रतां प्राप्तुं शक्नोति, तस्मात् उच्चतरकार्यदक्षतां प्राप्तुं शक्नोति2. आवश्यकतानां गहनबोधः : १. "जावा विकासकार्यम्" इत्यस्य प्रायः अर्थः भवति यत् भवान् परियोजनायाः आवश्यकताविश्लेषणे प्रत्यक्षतया भागं गृह्णीयात् । एषा पद्धतिः न केवलं परियोजनायाः विशिष्टानि आवश्यकतानि अधिकस्पष्टतया अवगन्तुं साहाय्यं करोति, अपितु परियोजनायाः योजना-निर्माण-चरणयोः अधिकगहनतया भागं ग्रहीतुं शक्नोति, परियोजनायाः सुचारु-कार्यन्वयने अधिकं योगदानं ददाति3. परियोजनायाः गुणवत्तां सुधारयितुम् : १. "जावा विकासकार्य" इत्यस्य माध्यमेन परियोजनायाः गुणवत्तां सुधारयितुम् व्यावसायिकदलात् मार्गदर्शनं सहायतां च प्राप्तुं शक्नुवन्ति। व्यावसायिकदलः न केवलं उच्चगुणवत्तायुक्तानि कोडिंग्-परीक्षणसेवाः प्रदातुं शक्नोति, अपितु भवतः आवश्यकतानुसारं अधिकव्यावसायिकसुझावः समाधानं च प्रदातुं शक्नोति, येन भवतः परियोजनालक्ष्यं पूर्णं कर्तुं साहाय्यं भवति
"जावाविकासः कार्याणि स्वीकृत्य" इति लाभाः उद्यमानाम् व्यक्तिनां च कृते नूतनविकासस्य अवसरान् अपि प्रदाति । एतत् सॉफ्टवेयरविकासप्रक्रियाम् अधिकं सुलभं कुशलं च करोति, येन परियोजनायाः द्रुतगतिः, व्ययनियन्त्रणं, गुणवत्तासुधारं च दृढं गारण्टीं प्रदाति