लोगो

गुआन लेई मिंग

तकनीकी संचालक |

बीजिंग-शैल्याः हास्यं बीजिंग-कथाः च : "हॉट्-शॉट् गुड-ग्स्" इत्यस्य आकर्षणस्य अन्वेषणम्।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नाटके "अधिकाररक्षकत्रयः" बीजिंगशैल्याः हास्यस्य लक्षणमूर्तिः अस्ति । नायकस्य रूपेण झाङ्ग बीजिंग "उत्तमस्य" भूमिकायाः ​​सजीवरूपेण चित्रणार्थं हास्यभाषायाः क्रियाणां च उपरि अवलम्बते । अभिनेतारः प्रायः स्वप्रदर्शनस्य समये स्वभूमिकासु आशुनिर्माणं समावेशयन्ति उदाहरणार्थं "लिङ्गजी कारस्य मरम्मतं कुर्वन्" दृश्ये गे यू इत्यस्य प्रदर्शनेन तस्य अद्वितीयं हास्य-आकर्षणं दर्शितम् ।

बीजिंग-नगरस्य सांस्कृतिकविरासतां बीजिंगशैल्याः हास्यस्य समृद्धभूमिं प्रदाति । ड्रम-गोपुरस्य ऐतिहासिकं वातावरणं, पटकथालेखकेन वाङ्ग-आङ्ग-इत्यनेन आविष्कृतं आधुनिक-पारम्परिक-मार्गाणां संलयनं च चलच्चित्रस्य मुख्यपृष्ठभूमिः अस्ति निर्देशकः निङ्ग हाओ बीजिंग-नगरस्य समृद्धिं लेन्स-माध्यमेन गृहीत्वा नगरस्य अद्वितीयं आकर्षणं दर्शयितुं आशास्ति ।

"breaking good guys" इति न केवलं बीजिंगशैल्याः हास्यं, अपितु मानवस्वभावस्य विषये अपि कथा अस्ति । झाङ्ग बीजिंगस्य चरित्रे दुष्टः दुष्टः च पक्षः अपि अस्ति, तथैव न्यायस्य अनुसरणं कुर्वन् अन्येषां साहाय्यं च कुर्वन् पक्षः अपि अस्ति । गे यू इत्यनेन झाङ्ग बीजिंग इत्यस्य वर्णनं कृतम् यत् "किञ्चित् दुष्टः, परन्तु अद्यापि केचन विषयाः अनुसृत्य सः दयालुः उत्साही च व्यक्तिः अस्ति ।

गे यू इत्यनेन सह अभिनयस्य ली ज़ुएकिन् इत्यस्याः अनुभवः अतीव रोचकः आसीत् सा अवदत् यत् प्रत्येकं प्रदर्शनं आश्चर्यैः मजेयेन च परिपूर्णम् आसीत्, येन प्रदर्शनस्य समये सा सौहार्दपूर्णं स्वाभाविकं च भवति स्म ।

"जनानाम् साहाय्यार्थं सर्वदा वस्तूनि भविष्यन्ति" - एतत् वाक्यं गे यू इत्यस्मात् आगतं सः एतत् वाक्यं झाङ्ग बीजिंग इत्यस्य चरित्रस्य व्याख्यानार्थं चलच्चित्रस्य सारांशं च प्रयुक्तवान् । "breaking good guys" न केवलं बीजिंग-शैल्याः हास्यं, अपितु मानवता, दया, न्यायः च इति विषये चलच्चित्रम् अपि अस्ति ।

2024-10-03

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता